________________
बिनलाभ
मरि
| खार
॥११४॥
शराचतुष्पथे समायातस्तावदेका वृद्धा कन्यकावलंबितकरा संमुखमागता, तां दृष्ट्वा राजोवाच-'भो विद्वञ्जनाः ।। 18| श्रूयतां-'कर कंपावै सिर धुणे, बुट्टी कहा कहेइ ?'। इति श्रूत्वा कश्चित्पण्डित उवाच-'हकारंतां यमभडां,
प्रथमा विरचिते नन्नंकार करेइ ॥ १॥ तदावसरज्ञो धनपालो विद्वान् जगाद-'भो राजन् ! इयं वृद्धा यत्किचिद्वक्ति तत् श्रूयतां!
आत्म- यथा-किं नंदिः किं मुरारिः किमुरतिरमणः किं नमः किं कुबेरः, किं वा विद्याधरोऽसौ किमथ सुरपतिः किं विधुः किं प्रबोषान्थे 18| विधाता ? । नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैष, क्रीडां कर्तुं प्रवृत्तो यदिह महितले भूप-18| m दिति जदेवः ॥ १॥ अत्र पूर्वार्द्ध वृद्धां प्रति कन्यायाः प्रश्नः, उत्तरार्द्ध चोतरं ।' ततो भूप एतत्काव्यं श्रुत्वा हृष्ठ-16
चित्तः सन् इदमब्रवीत्-'भो धनपाल ! अहं तुष्टो मार्गयस्व यथोचितं वांछितं वरं ।' तदा धनपालः सरोवर्णन इसमयोद्भवं राज्ञो दुरभिप्रायं स्वबुद्धिबलेन ज्ञात्वेत्थं प्रोवाच-' राजन् ! वांछितं यदि ददासि तर्हि प्रसद्य नेत्रद्वयं | दूमह्यं देहि ।' इदं वचः श्रुत्वा राजातिविस्मितः सन् चिंतयति स्म-' या वार्ता कस्यापि पुरो मया न प्रकाशिता है सानेन कथं ज्ञाता ? किमस्य हृदि ज्ञानं वर्तते ।' इत्यादि विमृश्य बहुधा दानसन्मानादिभिर्नृपेण धनपालः
पूजितः, पृष्ठश्च-'कथं ज्ञातस्त्वया मदभिप्रायः ?' इति । तदा धनपालो जगाद-'श्रीजिनधर्मसेवनोद्भूतबुद्धिय-12 लादिति ।' एवं श्रुत्वा राजा जिनधर्मप्रशंसां चकार | धनपालोपि विख्यातं जैनधर्म पालयामास । ततो धनपालेन-जत्थ पुरे जिणभवणं, समयविऊ साहु सावया जत्थ । तत्थ सया वसियव्वं, पवरजलं इंधणं जत्थ ॥१॥ इत्यादि श्राद्धधर्मविधिप्रकरणऋषभपंचाशिकादयो ग्रंथा विहिताः। बह्वी जिनशासनोन्नतिश्च कृता । एवं याव
- Jain Education inten
For Private & Personal Use Only
Hinww.jainelibrary.org