SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ तादृशः श्रीजिनराज एवकोऽस्ति लोके, अतो मुक्त्यर्थं सुधीभिः स एव सेव्यः ।' इत्थं विविधयुक्तियुक्तं धनपा-18 जिनलाभ- लवचोनिशम्य भोजभूपतिः कुदेवे संदिग्धचित्तः सन् तत्प्रशंसां चकार। अन्यदा राज्ञा मिथ्यात्विविप्रगणने- प्रथमा विरचिते रितेन यज्ञः कारयितुमारब्धः, तत्र यज्ञकर्तृभि)मार्थं वन्ही प्रक्षिप्यमाणमजं पूत्कुर्वतं दृष्ट्वा राज्ञा धनपालः पृष्ट -' सम्बक्स बात्म 18 अहो ! अयमजः किं वक्ति ?।' तेनोक्तं-' राजन् ! श्रूयतां, यदयं वक्ति-नाहं स्वर्गफलोपभोगरसिको नाम्यर्थिपीपान्थे | तस्त्वं मया,संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गे यांति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, 2 ॥११३॥ ॥११३॥ यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः ? ॥ १ ॥' इति श्रुत्वा राजांतःकुपितः सन् तूष्णीभूय स्थितः। 8 अथैकदा राज्ञा एकं महत्सरोवरं कारितमासीत् , तद्वर्षाकाले निर्मलजलैर्भूतं श्रुत्वा पण्डितपंचशत्यादिपरिकरण सह तदर्शनार्थ जग्मे । तत्र पण्डितैः स्वस्वबुद्धयनुसारेण नवीनकाव्यैः सरोवर्णनं कृतं, धनपालस्तु तूष्णीभूय स्थितः । ततो राज्ञा धनपालायोक्तं -' त्वमपि सरोवर्णनं कुरु।' तदा स उवाच काव्यं-' एषा तडागमिषतो बत दानशाला, मत्स्यादयो रसवती प्रगुणा सदैव । पात्राणि यत्र बकसारसचक्रवाकाः, पुण्यं कियद्भवति तत्र वयं न विद्मः ॥१॥' एतद्धनपालवचः श्रुत्वा राजातीव चुकोप, चिते चैवं चिंतयति स्म- अहोऽयं महाद कीर्तिकारणमस्य दृष्टयोरपि न सुखायते । किं चेहरवचनरुपलक्षितोऽयं मम गुरुरूपो द्वेषी विद्यते । अन्यथा यदपरैविप्रैवर्णितं तस्यायं स्वकीयो निंदां कथं कुर्यात्? अथाहमेवास्य कंचित्प्रतीकारं करिष्ये , तत्रान्यैः प्रतीकारेरलं, केवलमस्य चक्षुषी एव दूरीकुर्वे ।' एवं मनसि विचिंत्य (निश्चित्य) राजा तूष्णीभूतः सन् तत उत्थाय यावद्धा Jain Education inter For Private & Personal use only jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy