SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ गरि प्रकारे सम्यास ॥११॥ ॥११०॥ प्रोक्तं-'कपिवृषणास्य ! वयस्य ! सुखं ते ?' इति श्रुत्वा पुनर्धनपालेनोक्तं-'कुत्र भवेद्भवदीयनिवासः ?' शोभनेविमलाम 8 नोक्तं- यत्र भवेद्भवदीयनिवासः।' अथ धनपालो भ्रातुर्वच उपलक्ष्य लजितः सन् कार्यार्थ बहिर्जगाम । शो-1 विरचिते | भनस्तु पुरमध्ये चैत्येषु जिनवंदन विधाय यावच्चैत्येभ्यो बहिरागतस्तावत्संघोऽपि संमील्य गुरोः पदकमलं प्रणआत्म म्याग्रे उपविष्ठः । तदा शोभनोऽपि शोभनवाण्या धर्मदेशनां दत्त्वा सर्वसंघसंयुक्तो भ्रातुर्गृहं गतः, भ्रात्रा च सप्रयोपान्थे न्मुखमा गत्य परमविनयेन प्रणम्य रम्या चित्रशालिका निवासाय तस्मै दत्ता । मातृकलत्रादिभिश्च भोजनसा | मग्री क्रियमाणा शोभनेन वारिता, आधार्मिकाहारः साधनामग्राह्य इति गुर्वाज्ञास्मरणात् । ततः शोभनाज्ञया | साधुभिराहारानयनाथ श्रद्धालगृहेषु गम्यमाने धनपालोऽपि तत्सार्थे चचाल । तस्मिन्नवसरे कस्मिंश्चित् श्रद्धालुगृहे का एकया कयाचिनिःस्वश्राविकया साधूनां पुरो दधिभांड मुक्तं, तदा साधुभिः सा पृष्टा-'इदं दधि शुद्धमस्ति।' तयोक्तं-'दिनत्रयस्यास्ति ।' मुनिभिरुक्तं-तर्हि अयोग्यमिदं, जिनागमे निषिद्धत्वात् ।' एतत् श्रुत्वा धनपालेन ते पृष्टाः-' इदं दधि अयोग्यं कथं ?।' तैरूक्तं-'निजभ्राता पृच्छनीयः। तदा धनपालो दधिभांडं समादाय शोभनाचार्यसमीपं गत्वेति पप्रच्छ-'इदं दधि कथमशुद्धं ? लोकैस्तु दधि अमृततुल्यं गीयते, यद्यस्मिन् दनि जीवान् दर्शयसि तर्हि अहमपि चावक एव भवामि, अन्यथा त्वं मुग्धजनानां वंचक एव ।' एतद्भातुर्वचः श्रुत्वा शोभन उवाच-'अहं तंत्र जीवान् दर्शयामि, परं त्वया स्ववचः पालनीयं ।' ततो धनपालेन तदंगीकृते शोभनाचार्योऽलक्तकं समानाय्य दधिभांडमुखे मुद्रां दापयित्वा पार्श्वे चैकं छिद्रं कारयित्वा क्षण यावद्भाण्डमा Jain Education Intel l For Private & Personal use only X w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy