________________
बिवलाम
पपि विरचिते
बात्मप्रबोधग्रन्थे १९०७॥
स्तिक्यनाम पंचमं लक्षणं ॥ ५ ॥ एतानि उपशमादीनि पंच सम्यक्त्वस्य लक्षणानि, एतैः परस्थं परोक्षमपि सम्य-16
प्रथया क्त्वं सम्यगुपलक्ष्यते इति भावः। अथ पविधा यतना व्याख्यायते-परतीर्थिकादिवंदनेत्यादि, परतीर्थिकाः परि-2
प्रकारे ब्राजकभिक्षुभौतिकादयः परदर्शनिनः, आदिशब्दात्रुद्रविष्णुसुगतादयः परतीर्थिकदेवाः, तथाईत्प्रतिमालक्षणाः
सम्बक्त स्वदेवा अपि दिगंबरादिभिः कुतीर्थिकैः स्वीकृताः, भौतिकादिभिर्वा परिगृहीता महाकालादयस्तेषां सर्वेषां वंदनं स्तवनं १ नमस्करणं च शिरसाभिवादनं २ एतद् द्वयमपि सम्यक्त्विभिर्न कर्त्तव्यं, तत्करणे हि तद्भक्तानां मिथ्या| त्वादेः स्थिरीकरण स्यात् । प्रवचनसारोद्धारवृत्तौ तु बंदनं शिरसाभिवादन, नमस्करणं प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनभित्युक्तं । अन्यत्र पुनरेवं दृश्यते-वंदणयं करजोडण, सिरनामणपूयणं च इह नेयं । वायाइ नमु.
कारो, नमसणं मणपसाओ य ॥१॥ त्ति । २। तथा परतीर्थिकः पूर्वमसंभाषितेन सता सम्यग्दृष्टिना तैः सहालप-| ६ नमीषद्भाषणं ३ तद् संलपनं च पुनः पुनः संभाषणं ४ तद् द्वयपि वर्जनीयं, तत्संभाषणे हि तैः सह परिचयः15 स्थात्, ततश्च तेषां विनष्टाचारश्रवणादिभिर्मिथ्यात्वीदयोऽपि केषांचिजायते इति । तैः प्रथमं संभाषितेन तु असंभ्रमं लोकापवादभयात् किंचित्स्वल्पं वाच्यमपीति ४ तथा तेभ्यः परतीर्थिकेभ्योऽशनपानखादिमस्वादिमवनपात्रादिकंसुदृष्टिना नदातव्यं, तद्दाने हि आत्मनोऽन्येषां च पश्यतां जननां तेषु बहुमानसद्भावान्मिथ्यात्वप्राप्तिः स्यात् । इह हि परतीथिकानामशनादिदानमनुकंपां विहाय प्रतिषिद्धं, अनुकंपागोचरापन्नं तु तेभ्योऽपि दानं ६ दातव्यं । यत उक्तं-सव्वेहिं पि जिणेहिं, दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणा, दाणं न कहं पि पडि- |
Jain Education Inter
For Private & Personal use only
W
w.jainelibrary.org