________________
******
विकसिनवदनमिंद्रदत्तं दृष्ट्रा चमत्कृतेन भणितं-'रे माणवक ! सांप्रतं विषादावसरे त्वं प्रमुदितजनवद्विकसितजिनलाभ- | वदनः कथं दृश्यसे? मरणात् किं न बिभेषि?' तेन भणितं-" हे देव ! यावद्भयं नागच्छति तावद्भेतव्यं, आगते प्रथमा सरि
लातु निःशंकैः सोढव्यं । यदुक्तं-तावदेव हि भेतव्यं, यावद्भयमनागतं । आगतं तु भयं दृष्ट्वा, प्रहर्त्तव्यमश विरचिते कितैः॥१॥" पुनरपींद्रदत्तेनोक्तं-" भो राजन् ! एकं नीतिवाक्यं ब्रवीमि, भवद्भिः सर्वलोकैश्च सावधानतया
सम्बत्व आत्म
खरूप प्रबोधग्रन्थे श्रोतव्यं । लोके हि पितृसंतापितः शिशुर्मातृशरणं गच्छति, मात्रोद्वेजितः पितृशरणं गच्छति, उभाभ्यामुद्वेजितो 8
॥१०॥ ॥१०॥
| राज्ञः शरणं गच्छति, राज्ञापि संतापितो महाजनशरणं गच्छति, परं स्वामिन् ! यत्र मातापितरौ पुत्रस्य गलमोटनादिकुरुतः, राजा प्रेरको भवति, महाजनो द्रव्यं दत्त्वा हननार्थ गृह्णाति, तत्र परमेश्वरं विना कस्य शरणं प्रतिपद्यते ? कस्याग्रे च स्वदुःखं निवेद्यते । [उक्तं च-माता यदि विषं दद्यात्, पिताविक्रीण(णी)ते सुतं। राजा हरति सर्वस्वं, शरणं कस्य जायते ? ॥१॥]तस्मादो राजन् ! परमेश्वरमेव शरणीकृत्य धीरत्वेन मरणदुःखं सोढव्यं।" एवं तद्वचः श्रुत्वाऽतिकरुणारसमग्नेन राज्ञोक्तं-"भो लोका:! किमर्थं भवद्भिरेष बालहननादिप्रयासो विधीयते? ईदृक्पापहेतुनाऽनेन नगरेण अनया प्रतोल्या च मम प्रयोजनं नास्त्येव, यतोऽस्मिन् संसारे ये केपि प्राणिनः |संति ते सर्वेऽपि जीवितार्थिनो विद्यते, परं मरणं कोऽपि न वांछति, तस्माद आत्महितं वांछता पुरुषेण कस्यापि हिंसा न कर्तव्या, सर्वेष्वपि जीवेषु अनुकंपा रक्षणीयेति ।" अथैवं सधैर्यमनुकंपातत्परं राजानं सत्त्ववंतं च माणवकं दृष्ट्वा तुटया प्रतोल्यधिष्ठायकदेवतया द्वयोरुपरि पुष्पवृष्टिः कृता, तत्क्षणमेव च सा प्रतोलीनिमिता। ततः
otha
***********
*
www.jainelibrary.org
For Private & Personal Use Only
Jain Education liten