SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रथमः बिनलाम- न जानाति, ततोऽहमेनं महादुःखे पातयामि, येन ममैतदुःशकुनस्य फलं न भवेदिति । एतद्विचित्य स भणति परि स्म-'भोः साधोऽमुना मार्गेण ब्रज येन गृहस्थानां गृहाणि सद्यः प्राप्नुया' इति । ततो सरलस्वभावः स साधुस्तविरचिते दर्शिते एव मार्गे चलितः, परं स मागोऽतीव विषमोऽपथमदृशो यत्र पदमात्रमपि चलितुं न शक्नोति। सर्वगृहाणां मात्म सम्यक्त पश्चाद्धागा एव दृष्टिपथे आयांति, कोऽपि जनः संमुखोऽपि न मिलति । तदैतन्मार्गस्वरूपं विलोक्य कोपानलेन खरूप प्रज्ज्वलितःस साधुश्चितयति स्म-" अहो एतन्नगरलोका दुष्टाः, यतोऽमुना पापिष्ठेन निःप्रयोजनमेवाहं एतादृशे ॥ ९५॥ ६/ दुःखे पातितः, एतादृशा हि दुष्टाः प्राणिनः शिक्षायोग्याः, यदुक्तं-मृदुत्वं मृदुषु श्लाघ्यं, काठिन्य कठिनेषु च ।। गः क्षणोति काष्ठानि, कुसुमानि दुनोति न ॥१॥ ततोऽहमप्येतान् दुष्टलोकान् कष्टे पातयिष्यामीति ।" एवं विमृष्य कोपाकुलः स साधुः कापि छायाविनि प्रदेशे स्थित्वोत्थानश्रुतं गुणयितुमारब्धवान् । तस्य श्रुतस्य मध्ये उद्वेगजनकानि सूत्राणि संति, यत्पभावादु ग्रामो वा नगरं वा जनपदं वा सुवसमपि उबसं भवेत् । अथ स साधुः कोपेन यथा यथा श्रुतं गुणयति स्म तथा तथा नगरेऽकस्मात्परचक्रादिवार्ताप्रादुर्भावात् सर्वेऽपि नगरलोका भयभीताः शोकाकुलाः संतः सर्व स्वधनधान्यादि त्यक्त्वा केवलं निजजीवितमेव गृहीत्वा प्रतिदिशं नष्टाः, राज राज्यं त्यक्त्वा नष्टः, नगरं च शून्यं कृतं । तस्मिन्नवसरे पतनस्खलनपलायनादिक्रियाजनितविविधदुःसे र तान् नगरलोकान् विलोक्य कोपानिवृत्तः साधुश्चिंतयति स्म-" अहो किमेतन्मया कृतं ? निःकारणमेवैते सर्वेऽपि 8 लोका दुःखिनः कृताः, परं सर्वज्ञवचनं कथमन्यथा भवेत् । तस्मात्स्वामिना यत्मागुक्तं तदेव जातं, मया मुधैव है Jain Education For Private & Personal use only Janww.jainelibrary.org N
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy