________________
जिनलाभ
सूरि
विरचिते
आत्म
प्रबोध
॥ ९० ॥
Jain Education Inter
| रागद्वेषमोहाभिभूतान् अत एव निरंतरं स्त्रीसेवानिरतान् शत्रुवधबंधनादिक्रियातत्परान् आत्मधर्मानभिज्ञान् खद्योतोपमान् ब्रह्मादीन् देवान् द्रष्टुं कथामुत्सहेरन् ? यथा येन पुरुषेण परमाह्लादजनकं पीयूषपानं कृतं तस्य क्षारोदकपानेच्छा कथं जायते ? पुनर्येन बहुविधमणिरत्नादिव्यवसायो विहितः स पुमान् काचशकलादिव्यापरं कर्त्तु कथमिच्छति । अतस्त्वं जिनोक्तभावान् जानन् सन् श्रीवीरजिनोपदिष्टसद्धर्मरतां मां कथमेवं पृच्छसीति । " | अथांबडोऽपि इत्थं धर्मेऽतिस्थिरं सुलसाया वाक्यं निशम्य तामत्यर्थं श्लाघयित्वा स्वकृतब्रह्मादिरूपनिर्माणप्रपंच तदग्रे निवेद्य मिथ्यादुःकृतं दत्त्वा यथारुचिरन्यत्रागमत् । तस्यांबडस्य श्रीवीरस्वामिपार्श्वे गृहीतद्वादशव्रताः सप्तः शतानि शिष्या आसन् । ते चैकदा कांपिल्यपुरात्पुरिमतालपुरं यांतस्तृषा व्याकुलीभूता मार्गे गंगामहानदीं प्राप्तास्तत्रान्यं कमपि जलप्रदायकजनमपश्यंतः स्वयं च परिगृहीतादत्तादानविरमणव्रताः संतोऽन्योऽन्येभ्य इत्थं प्रोचुः'भो देवानुप्रियाः ! अस्माकंसप्तशतीमध्यादेकः कश्चित्स्वव्रतभंगं विधाय चेज्जलपानं कारयति तर्हि अवशिष्टानां सर्वेषामपि व्रतरक्षणं स्यादिति । ' परं स्वस्वव्रत भंगभिया न केनापि तद्वचः प्रतिपन्नं । ततस्तन्नादेयं जलमनादाय सर्वेऽपि तत्रैवानशनं गृहीत्वा हृदि श्रीमहावीरं ध्यायंतः, अंबडाख्यं स्वगुरुं च नमतः समाधिना कालं कृत्वा पंचमं स्वर्ग प्राप्ताः || अंबडस्तु स्थूलहिंसां परित्यजन् नद्यादिषु केलिमकुर्वन् नाट्यविकथाद्यनर्थदंडमसमाचरन् अलाबुदारुमृत्पात्रवर्जितपात्राणि अपरिगृह्णन् गंगामृत्तिकां मुक्त्वान्यविलेपनमकुर्वन कंदमूलफलान्यभुंजन् आधाकर्मादिदोषदुष्टमाहारम सेवन (वमानः) अंगूली यकमात्रालंकरणं धारयन् गैरिकादिधातुरक्तवस्त्राणि परिदधत् पुनर्वह
For Private & Personal Use Only
प्रथमः प्रका सम्पवस्व
स्वरूप
॥ ९० ॥
www.jainelibrary.org