SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ RECE *** प्रथम: प्रकाशे सम्यक्त्व * ॥ ९ ॥ * निर्मलं केनापि गृहस्थेन दत्तं वस्त्रेण च सम्यग रीत्या गलितंभ ढकप्रमितं जलं पातुं, दादि शोद्धं वा गृह्णन् , ताहगेवाढकप्रमितं जलं लानाथं गृह्णन् श्रीमजिनप्रणीतशुद्धधर्म एव चैकमति बिभ्रत् स्वकीयं सकलमपि जन्म बिनलाभ सफलीकृत्य प्रांते आसन्नसद्गतिः सन् मासिकी संलेखनां कृत्वा ब्रह्मलोकं प्राप्तः। तत्र दिव्यानि देवसुखान्यनुभूय सरि विरचिते क्रमेण मानवभवं प्राप्य संयमाराधनपूर्वकं सिद्धिं यास्यति । सुलसा श्राविका च हृदयांभोजे एकं परमेश्वरमेव आत्म- विभ्राणा सर्वोत्तमस्थैर्यभूषणेन सम्यक्त्वं भूषयित्वा तीर्थकरनामकर्मोपार्जितवती अत्रैव भरतक्षेत्रे आगामिचतु. प्रबोधग्रन्थेत विंशतिकायां चतुस्विंदतिशयसमन्वितो निर्ममो नाम पंचदशस्तीर्थकृद्भावी । एवमन्येऽपि भव्यात्मानो दिव्यमा त्मीयसम्यक्त्वरत्नं विभूषयितुं धर्मस्यैर्यप्रयत्नं कुर्वतु, येन त्रिजगतशेखरपदप्राप्तिर्भवेत् । ।। इति सम्यक्त्वस्थैर्ये सुलसाख्यानकं ४॥ तथा पंचमं भूषण भक्तिः, प्रवचनविनयवैयावृत्त्यादिविधानमित्यर्थः। इयं च सद्भावेन विधीयमाना सम्यक्त्वं सुतरां भूषयति, क्रमेण प्रवरतरदेवनरसंपदो महानंदसंपदश्च दायिका संपद्यते । अत्र बाहुसुबाहादिदृष्टांतो यथा-बाहुसाधुना समुल्लसद्भावेन श्रीमदगुर्वादिपंचशतसाधूनां आहारानयनादिभक्तिं कुर्वता बहुतरं भोगकोपार्जित, सुबाहुसाधुना च तेषां विश्रामणादिभक्ति कुर्वता निःसपत्नं बाहुबलमुपार्जितं । ततो द्वावप्येतद्भक्त्या खसम्यक्त्वं भूषयित्वा प्रांते समाधिपरिणामप्राप्तानि देवसुखानि भुक्त्वा ऋषभस्वामिनः पुत्र| त्वेनोत्पन्नौ । तत्राद्यो भरतः स हि चक्रवर्तिपदं प्राप्तः द्वितीयस्तु वाहुबली, तेन चक्रवर्तिनोऽपि अधिकतरं महाबलं प्रासं ततस्तौ द्वावपि निरूपमनरसुखानि भुक्त्वा चारित्रं समाराध्य मुक्तिभाजो बभूवतुः। विस्तरतस्त्वेतत्प्रबंधो * Jain Education Intel For Private & Personal use only DTww.jainelibrary.org *
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy