SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चिनलाभ सरि विरचिते मात्मप्रबोधग्रन्थे ॥८॥ ॥८८॥ णस्यां दिशि गरुडासनं पीतांवरं शंखचक्रगदाशार्ङ्गधनुधरं लक्ष्मीगोपिकादिभिर्विविधभोगलीलां कुर्वाणं विष्णुरूपं विधाय पुरावहिस्तस्थौ। तदापि मिथ्याक्संसर्गाद्विभ्यती सुलसा तत्र न जगाम। अथासौ तृतीयेऽह्नि पश्चि-151 प्रथम: मायां दिशि व्याघ्रचर्मासनासीनं वृषभवाहनं त्रिनयनं चंद्रशेखरं प्रवहत्सुरसरिभूषितजटाधरं गजचर्माबरं * प्रकाशे भस्मोद्धलितदेहं एककरस्थितशुलं अपरकरघृतकपालं हृदि रुंडमालं पार्वतीमंडिताआंग साक्षान्महेशरूपं विधाय सम्यक्त्व सकलजगजनोत्पादिका मदीयैव शक्तिरस्ति, मद्वयतिरिक्तो न कोऽप्यन्यो जगदीश्वरोऽस्तीत्यादि पौरजनानां पुरो | ब्रुवन् पुरावाहिस्तस्थौ । तदा जन्मुखादेतदीश्वरागमनवार्तां श्रुत्वापि शुद्धश्राद्धधर्मानुरक्तया सुलसया तु तद्दर्शनं 2 मनसापि न प्रार्थितं। ततोऽसौ चतुर्थे दिने उत्तरस्यां दिशि अत्यद्भूतं सतोरणं चतुर्मुखं समवसरणं कृत्वा अष्ट-15 महा प्रातिहार्यविराजित साक्षाजिनरूपं निर्माय तस्थौ।तत्रापि सुलसां विना बहवो लोकास्तद्वंदनार्थ गतः, तेभ्यश्चासौ धर्मोपदेशं श्रावयामास | अथास्मिन्नवसरेऽपि एनां सुलसामनागतां मत्वा अंबडस्तस्याः क्षोभार्थ तद्गृहे एकं पुरुषं प्रेषीत् । सोपितत्र गत्वा तामुवाच-'हे सुलसे!तवातिवल्लभः श्रीमानहन वने समवसृतोऽस्ति, तन्नमनार्थ त्वं कथं न गच्छसि।' तदा सा प्राह-हे महाभाग! अस्मिन् भूतले अधुना श्रीमन्महावीरवामिनं विहायापरस्तीर्थकृन्नास्त्येव, वीरस्वामिनस्त्वन्यत्र देशे विहारश्रवणात् सांप्रतं कुतोऽत्रागमनसंभवः ?' इति । अथैवं श्रुत्वा स पुनः प्राह-'हे मुग्धेऽयं पंचविंशो जिनोऽधुना समुत्पन्नोऽस्ति, अतः स्वयं तत्र गत्वा त्वं किं न वंदसे?' सा पाह-'हे भद्र! इह क्षेत्रे पंचविंशो जिनः कदापि न संभवेत् , तस्मात् कोऽप्ययं मयावान् पुरुषः कपटाटोपै M For Private & Personal Use Only Jain Education Inte ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy