SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ परि आत्म * ल! कार्ये जाते त्वया पुनरहं स्मरणीयः' इत्युक्त्वा देवो दिवंययौ। अथ सुलसया चिंतितं- एतासां गुटिकानां क्रमा-11 क्षणेनेयंतो वाला भविष्यंति, तेषां च बहूनां मलमूत्राद्यशुचि को मर्दयिष्यति ? तस्मादेताः सर्वा अपि गुटिका चिनलाभ- एकत्र संयोज्य भक्षयामि, येन द्वात्रिंशल्लक्षणोपेत एक एव पुत्रो भवेत् ' इति विचित्य सा तथैव ता गुटिका आ प्रकार नात्, परं दैवयोगात्तस्याः कुक्षौ समकालं द्वात्रिंशद्गर्भाः प्रादुरासन् । ततो गर्भाणां महाभारमसहिष्णुः सा सम्यक्त्व विरचिते कृशांगी कायोत्सर्ग कृत्वा तं सुरमस्मार्षीत् । तदा स देवोऽपि स्मृतमात्रः सन् सद्यस्तत्रागत्येदमब्रवीत्-'किमर्थ खरू त्वयाहं स्मृतः ।' तदा सापि मर्व निजवृत्तांतं जगाद, ततो देवः प्राह-'हे भद्रे ! त्वया न सम्यक् कृतं । अथ ॥ ५॥ प्रपोषग्रन्थे ॥८५॥ यद्यपि ते अमोघशक्तिधारकाः पुत्राभविष्यंति, परं ते द्वात्रिंशदपि समानायुष्कतावशात्समकालमेव मरणं प्राप्स्यति । या पुन स्तव शरीरे गर्भव्यथा विद्यते तामहमपहरानि, त्वं विषादं मा कृथाः।' इत्युक्त्वा तद्यथां हृत्वा देवः स्वस्थानं गतः । अथ सुलसापि स्वस्थदेहा सती सुखेन गर्भान् विभ्राणा पूर्णे काले द्वात्रिंशल्लक्षणोपेतान् द्वात्रिंशतं सुतान् प्रासूत । नागोऽपि महताडंबरेण तेषां जन्मोत्सवं चक्रे । ते च क्रमेण वर्द्धमाना यौवनवयः संप्रा ताः। तदा श्रेणिकस्य रज्ञो जीवितव्यमिव ते सर्वदा पार्श्ववर्तिनो बभूवुः । अन्यदा श्रेणिको राजा पूर्वप्रदत्तसंकेतां चेटकभूपतेः पुत्री सुज्येष्ठां प्रच्छन्नतयाऽऽनेतुं वेशाल्या अधः सुरंगां दापयित्वा रथारूढान् द्वात्रिंशतमपि नागरथिनः सुतान् सार्थे गृहीत्वा सुरंगामार्गेण वेशाली प्राविशत् । सुज्येष्ठापि तत्र प्रारदृष्टचित्रानुमानतो मगधेश्वरमुपलक्ष्यात्मनोऽतिप्रियां चेल्लणानाम्नी लघुभगिनीं प्रति सर्वमपि तवृत्तांतमुक्त्वा तद्रियोगमसहमाना पूर्व * ACCE * Jain Education Inter PMww.jainelibrary.org For Private & Personal Use Only
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy