________________
बेराग्य
| अर्थ:-हे प्राणियो ! (तं के०) ते (बलं के०) शरीरनुं बल [कच्छ के०] क्यां गयु ? वली (तं के०) ते (जुव्वणं ।
भाषांतर शतकम् ३८ के.) जवानीपणुं [कच्छ के०] क्यां गयुं ? वली (अंगचंगिमा के०) शरीरन सुंदरपणु [कच्छ के०] क्या गयु ? ते हेतु | JE
सहित JE | माटे (कयंतेण के०) काले करीने (दिलुनटुं के०) प्रथमदी, ने पछी नाश पाम्युं एy, [सव्वं के०] सर्व वस्तु (अणि-HE ॥ २७॥
च्चं के०) अनित्य एवाने [पिच्छह के०] अवलोकन करो. अर्थात् विचारी जुओ. ॥ १५॥ ____ भावार्थः-केटलाएक पुरुषोने प्रथम जवानीपणामां घणा बलादिके सहित जोइने पछी तेमने वृद्ध अवस्थामा
अति निबल जोडने उपदेश करे के. के. हे प्राणीन ! तारी जवानीपणानी शोभाये महित शरीरनं बलादिक क्या १६ गयु ? अहो ! काले करीने हतुं नहोतुं थइ गयुं !! माटे सर्व वस्तु अनिल छे, एम जाणी रात्रि दिवस करवा मांडेली HEL एवी शरीरनी शुश्रूषा तेने ओछी करो. केमके, तमे गमे तेलु द्रव्यादिकन खरच करीने शरीरनी साचवणी
करो, तो पण ते शरीरनी जवानी कदी काले तेवीने तेवी रहेवानी नथी. माटे जेनी सेवा निष्फल न जाय, एवा धर्मनी सेवामां तत्पर थाओ. ॥१५॥
घनानि कर्माण्येथ पाशास्तबद्धः भव एव नगरचतुष्यथानि तेषु विविधाः
घणकम्मपासबद्धो । भवनयरचउप्पहेसु विविहाओ ॥ प्राप्नोति विडंबनाः जीवः कः अत्रसंसारे शरणं तस्य पावई विडंबणाओ । जीवो को इच्छे सरणं से ॥ १६ ॥
Jain Education Internet
S11010_05
For Private & Personal use only
C
ww.jainelibrary.org