________________
उपदेशमा.
ततस्तस्यादेश प्राप्य तेन तथैव विहितं । ततस्तदवसरे यस्य नामाङ्कितपत्रं समायाति सजीविताशां मुक्त्वा तंत्र. १३
कम्पमानं जयत्रान्तं शरीरं धृत्वा याति तपाटिकायां, पश्चाद्वीजपूरकं नित्त्वा नदीजलमध्ये वहमानं ॥३६॥ MRI मुञ्चति तदा तन्नगरधारस्थेन तसारदकेण गृहीत्वा राज्ञः समर्प्यते । स पुरुषस्तत्रैव मृत्युं प्राप्नोति । इति | 8
* वृत्ते प्रवृत्ते सति तन्नगरं विषवजातं, परं तु राजश्वेतसि किमपि कारुण्यं नायाति । अथैकदा तन्नगरवा
सिनः श्रीजिनदासनावकस्य नामाङ्किता पत्रिका समायाता । स निर्नयं तां पत्रिकां गृहीत्वा गृहमागत्य || | गृहगतदेवानां प्रासादस्थदेवानां च पूजां कृत्वा सर्वस्वजनवर्गस्य परस्परं झामणां विधाय सागारिकमन-
शनमङ्गीकृत्य वनं प्रति चचाल । उच्चस्वरेण नमस्कारमुच्चरन् वनान्ते प्रवेशं चकार । तदा वनस्याधिनाठायकेन व्यन्तरदेवेन नमस्कारं श्रुत्वैवं चिन्तितं-"अहो ! मयतान्यवराणि पूर्व श्रुतानि वर्तते" । तदा 51
ज्ञानोपयोगेन पूर्वनवं ददर्श “यत्पूर्वनवे मया दीदा गृहीता नाराधिता च, तेन मृत्वाऽहं व्यन्तरो । * जातोऽस्मि । अहो ! मया प्रमादवशेन मुधा दीक्षा हारिता' । इति पश्चात्तापं कृत्वा जिनदासश्रावकस्य |
प्रत्यक्षो बनूव, करयुगलं संयोज्याग्रे तिष्ठति स्म, पादयुगलं प्रणम्य च तं प्रोवाच-“हे सत्पुरुष! त्वयाह । | धर्मस्थाने योजितः, त्वं मम गुरुर्वर्तसे, कश्चिघरमङ्गीकुरु" । श्रेष्ठी प्राह-"सर्वजीवहिंसां त्वं निवारय || इत्येव वरं मम प्रसन्नोऽसि तदा देहि" । राक्षसः प्राह-“हे श्रेष्ठिन् ! एष वरस्तु ममात्मार्थे त्वया याचि- ॥३६॥ तः। एतावन्तं कालं यावजीनधर्मवासितत्वत्सदृशगुरुदर्शनं विनाऽनेकजीवहिंसा मया विनोदार्थ कृता, श्रतः परं नाहं करिष्ये । त्वया फलग्रहणमिषेणात्रागत्य मत्स्वान्तेऽनेकान्तधर्मस्त्वया दृढीकृतः, परमवि
RRRRRRRCRACT
___JainEducation international 2010
For Private & Personal use only
www.jainelibrary.org