________________
| विना मौनं विना सङ्ख्यां विना चित्तनिरोधनम् । विना स्नानं विना ध्यानं जघन्यो जायते जपः॥१॥
अथैहिकफलमाह___दष्टे वृश्चिकसर्पादौ दानवोपवे तथा । ध्यायेत् पञ्चनमस्कारं सर्वपुःखैर्विमुच्यते ॥१॥
नवरं वृश्चिकादिविषनिवारणार्थ पश्चानुपूर्वीतो नमस्कारमेकविंशतिवारादिकं जपेदित्याम्नायः । अत्र जा राक्षसोपवत्यागे सम्बन्धः प्रोच्यते
क्षितिप्रतिष्ठितनगरे बसराजो राज्यं करोति । अथैकदाऽवसरे नूतनमेघवृष्ट्या नदीपूरं जातं । तदा तत्र खोका विलोकनार्थ गताः। पश्चात्तत्र जलमध्ये महत्तरमेकं बीजपूरकं जलस्योपरि तरन्तमदूरगं दृष्ट्वा जसबतरणसमर्थपुरुषेण जसमध्ये गत्वा तद्गृहीतं । पश्चाप्राज्ञः समीपं समागत्य तत्समर्पितं । सुगन्धमधुररसयुतं ।
बीजपूरकमास्वादितं राज्ञा प्रमोदपूरितचेतसा । ततो राजा तं पाच-"नवता कुत्र लब्धमेतत् ?" तेनोक्तं-"जोः स्वामिन् ! नदीजलपूरमध्ये फलं सन्धमेतत्” । इति तपचः श्रुत्वा राजा जट्पति स्म
"नोः पुरुष ! त्वं तत्र तटे याहि" । तदा स पुरुषस्तत्तटं पृष्ट्वा तत्र गतः । तत्र यदा स पुमान् प्रवेशकर-11 नाणेच्छरजूतदाऽऽसन्नलोकैणितं-"अहो सत्पुरुष ! प्रवेशं मा कुरु, अत्र यः कश्चित् पुमान् प्रवेशं करोति || या फलपुष्पादिग्रहणार्थ च याति स तत्रैव मरणमेति” । ततो लोकानामेवं वचनं श्रुत्वा स पश्चालितः ।। || सर्व वृत्तान्तं राज्ञे निवेदितं । तदा रसालम्पटी राजा प्राह-"नोस्तलारक्षक !त्वं नगरमध्ये याहि । सर्वम-1 नुष्याणां नामाकितपत्राएयालेख्यानि । घटान्तर्मुक्त्वा प्रजाते कुमारिकापार्श्वतः पत्रं निष्कासनीयं"।
Jain Education Interational 2010/05
For Private & Personal Use Only
w
anbrary.org