SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ | विना मौनं विना सङ्ख्यां विना चित्तनिरोधनम् । विना स्नानं विना ध्यानं जघन्यो जायते जपः॥१॥ अथैहिकफलमाह___दष्टे वृश्चिकसर्पादौ दानवोपवे तथा । ध्यायेत् पञ्चनमस्कारं सर्वपुःखैर्विमुच्यते ॥१॥ नवरं वृश्चिकादिविषनिवारणार्थ पश्चानुपूर्वीतो नमस्कारमेकविंशतिवारादिकं जपेदित्याम्नायः । अत्र जा राक्षसोपवत्यागे सम्बन्धः प्रोच्यते क्षितिप्रतिष्ठितनगरे बसराजो राज्यं करोति । अथैकदाऽवसरे नूतनमेघवृष्ट्या नदीपूरं जातं । तदा तत्र खोका विलोकनार्थ गताः। पश्चात्तत्र जलमध्ये महत्तरमेकं बीजपूरकं जलस्योपरि तरन्तमदूरगं दृष्ट्वा जसबतरणसमर्थपुरुषेण जसमध्ये गत्वा तद्गृहीतं । पश्चाप्राज्ञः समीपं समागत्य तत्समर्पितं । सुगन्धमधुररसयुतं । बीजपूरकमास्वादितं राज्ञा प्रमोदपूरितचेतसा । ततो राजा तं पाच-"नवता कुत्र लब्धमेतत् ?" तेनोक्तं-"जोः स्वामिन् ! नदीजलपूरमध्ये फलं सन्धमेतत्” । इति तपचः श्रुत्वा राजा जट्पति स्म "नोः पुरुष ! त्वं तत्र तटे याहि" । तदा स पुरुषस्तत्तटं पृष्ट्वा तत्र गतः । तत्र यदा स पुमान् प्रवेशकर-11 नाणेच्छरजूतदाऽऽसन्नलोकैणितं-"अहो सत्पुरुष ! प्रवेशं मा कुरु, अत्र यः कश्चित् पुमान् प्रवेशं करोति || या फलपुष्पादिग्रहणार्थ च याति स तत्रैव मरणमेति” । ततो लोकानामेवं वचनं श्रुत्वा स पश्चालितः ।। || सर्व वृत्तान्तं राज्ञे निवेदितं । तदा रसालम्पटी राजा प्राह-"नोस्तलारक्षक !त्वं नगरमध्ये याहि । सर्वम-1 नुष्याणां नामाकितपत्राएयालेख्यानि । घटान्तर्मुक्त्वा प्रजाते कुमारिकापार्श्वतः पत्रं निष्कासनीयं"। Jain Education Interational 2010/05 For Private & Personal Use Only w anbrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy