________________
व्याख्यानं ॥ १५ ॥
स्तन.१३ ॥३५॥
श्रथ नमस्कारगणनकाखफलमाहII तुर्ये यामे त्रियामाया ब्राह्म मुहूर्ते कृतोद्यमः । मुश्चेन्निषां सुधीः पञ्चपरमेष्ठिस्तुतिं पठेत् ॥ १॥ 14 स्पष्टः । जावार्थोऽयं-निजावश्यादिना यद्यन्तिमयाम उत्यातुं न शक्नोति तदा पञ्चदशमुहूर्त्ता रात्रिस्तस्या जघन्यतोऽपि चतुर्दशे ब्राह्मे मुहूर्ते उत्तिष्ठेत् । शय्यावस्त्राणि मुक्त्वा शुधवस्त्राणि परिधाय पवि- जूमौ ऊर्ध्वं स्थितो निविष्टो वा पद्मासनादिना श्रायः पूर्वोत्तरविदिशि स्यात् ।
पो नवेनिधोत्कृष्टमध्यमाधमजेदतः । पद्मादिविधिना मुख्योऽपरः स्याऊपमावया ॥ १॥ * स्पष्टः । नवरं पद्मादिविधिस्त्वयं-चित्तैकाग्रतार्थ हृदये मनसाऽष्टदलकमलं स्थाप्यं, तत्र कर्णिकाया-3
माद्यं पदं, द्वितीयादिपदानि चत्वारि पूर्वादिदिक्चतुष्के, श्राग्नेय्यादिविदिक्चतुष्के च शेषाणि चत्वारि का पदानि न्यस्येदित्युत्कृष्टजापः । जपमालादिना यो जापः सोऽपरो मध्यमजेद उत्कृष्टाचीनः। श्रत उत्कृष्टका स्यैव जापस्य महाफर्स । यतो योगशास्त्रे
॥ ३५॥ त्रिशुख्या चिन्तयन्नस्य शतमष्टोत्तरं मुनिः। जुझानोऽपि खनेदेव चतुर्थतपसः फलम् ॥१॥
श्रथ जघन्यजपमाह
ॐॐॐ
___JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org