________________
| तमहात्मना स्तम्ले बन्धिता (बा)। प्रगे राज्ञा पृष्टा गुरवः प्राहुः- "हे नृप ! यथा राज्ञः कोशे सप्ता
अलक्ष्मीनृते चौरः प्रविशति तं नृपो बन्धनादिकं तनोति न वा ! तथाऽस्मठिष्या ज्ञानादिरशकोशाः, 5
तधरणार्थ समेतेयं बन्धिता" । तन्वृत्वा नृपः सत्यन्यायेन हृष्टस्तुष्टोऽजनि । इत्यपवादापवादः ६। एतान् Mङ्गाँश्चित्ते संधार्य विचाथैव वक्तव्यं । यतः प्राकृतरूपमालायां
खमनंगी नरजीमे जइ प्पसंगे दुश् नारी । तो आलोयणि बुटसे पुण थापे अणंतसंसारी ॥ १॥ | तथा यद्यपि प्रवचने उत्सर्गापवादावनेकान्तश्च प्रज्ञाप्यन्ते तथापि मैथुनादिसेवनमेकान्तेन निषिधं, तत्रापवादस्थापनात्सूत्रातिक्रमः उन्मार्गप्राकट्यं च स्यात्, तस्मादाझानङ्गादनन्तसंसारित्वं । तथा स्वहीनाचारादिदोषगोपनार्थमनेकजिनागमयुक्तीगृहीत्वा स्वपापं निगृहति गुणांश्च प्रकटीकरोति अनन्तरोक्कवृत्तसावद्याचार्यवत् स मायावी अनन्तसंसार्येव ॥
चैत्यान्यवद्यानि कुजःपनत्वाजन्मान्यनन्तानि कृतानि सूरिणा । कर्मार्जितं तीर्थकरानिधं गतं, उत्सूत्रवाक्यस्य हि ताएमवं मतम् ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती
त्रयोदशस्तम्ले १एव्याख्यानम् ॥
___JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org