SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उपदेशमा स्थापना नार्हा । अत्रोत्सर्गापवादाच्या षड् नङ्गाः स्युः, तेऽये देखिष्यन्ते । तथा तेन साध्वीस्पर्शे पादौ नत्र " नाकुञ्चितौ इत्यादिनाऽनन्तं नवमवर्धयत् । अथोत्सर्गापवादस्वरूपमाह॥३४॥ न स्यात्स्वान्ते यदा धैर्य कष्टादौ पतिते क्वचित् । तदाऽपवाद सेवन्ते कश्चिऽत्सर्गमाचरेत् ॥१॥ | ४] स्पष्टः । नवरं कष्टादिप्राप्ते कश्चित्कार्तिकेन्यवदपवादं निषिधमप्याचरति । तथा कश्चिन्नरः कामदेवव उत्सर्गमेव । तत्र प्रयोोंगे षड् लङ्गाः, ते चेमे-उत्सर्गः १, अपवादः ३, उत्सर्गस्थानेऽपवादः ३, अप वादस्थाने उत्सर्गः ४, उत्सर्गोत्सर्गः ५, अपवादापवादः ६ । तत्र-“जत्थ त्यीकरफरिसं०” 11 न किंचिवि अणुमायं पमिसिय वा जिणवरिंदेहिं । मुत्तूण मेहुणनावं न तं विणा रागदोसेहिं ॥ १॥ BI | इत्युत्सर्गः ।। सबत्य संजमं संजमायो अप्पाणमेव रस्किजा । मुंचइ श्रश्वायाश्रो पुणोऽवि सोही न या विरई ॥१॥ जा इत्यपवादः । उस्सग्गे अववायं श्रायरमाणो विराहगो जणियो। श्रववाये पुण पत्ते उत्सग्गनिसेवश्री जयणा ॥१॥ इत्युत्सर्गेऽपवादः ३ अपवादे उत्सर्गश्च ।। श्रीमहानिशीथे-"ज पुण गोयमा ! तं मेहुणं एग-15 तेणं ३ निन्छयो ३ बाढं ३ तहा पाउतेउसमारंजं च सवपयारेहिं संजयं विवोजा मुणी । इत्युत्सगोत्सर्गः ॥ नद्यां मजन्तीं साध्वीं वीदय साधुस्तस्या श्रङ्गानि संस्पृश्य बहिः कर्पति तस्यादृपालोचनया है शुधिः स्यादिति, अथवा मेघे वर्षति वेश्या उपाश्रये प्रविष्टा रात्रावपि न गता, तदा गुर्वाज्ञया वयोऽती-15| ॥३४॥ __JainEducation International 2010_05 For Prve & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy