SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ II श्रामे घमे निहित्तं जहा जलं तं घमं विणासे । इन सिवेत्तरहस्सं अप्पाहारं विषासेइ ॥१॥ | al तैरुकं-"कूटजटिपस्त्वं, याहि दृष्टिपथात्' । पुनः सूरिणा प्रोक्तं-"स्याघादे उत्सर्गापवादस्थिति यूयं न जानीय एगत्तं मिन्चत्तं जिणाण श्राणा अणेगत्त" । ततस्तैर्मानितं तचः । तत एतफाक्यपापम-IPI नाखोच्य मृत्वा व्यन्तरो बजूव । च्युत्वोत्पन्नः प्रोषितनर्तृकायाः प्रतिवासुदेवपुरोहित हितुः कुदौ । कट-18 लीतान्यां पितॄन्यां देशान्निष्कासिता कुलासगृहे दासीत्वेन स्थिता, तद्गृहे चौर्य कृत्वा मांसादिकमत्ति । । ततो राज्ञो वाक्यं सात्वा वधकृतां दत्ता । तैः प्रसवं यावदिता, प्रसवे सति बाखं त्यक्त्वा नष्टा । क्रमा-IA दासः पञ्चशतसूनाधिपो जातः । मृत्वाऽन्तिमश्चत्रान्त्यप्रस्तटे गतः । ततोऽन्तरधीपे एकोरुकजातिर्जातः । मृत्वा महिषः । ततो मनुष्यः । ततो वासुदेवः, नरके च । ततो गजकर्णो नरः । ततोऽन्तिमश्वत्रे । ततो ६ MP महिषः । ततो गतधवाधिजसुताकुक्षौ गर्नपातनदारौषधजातगसत्कुष्ठी गर्नान्निर्गतः सप्तशतवर्षाणि पौ। मासौ चतुर्वासराणि जीवित्वा व्यन्त जातः । ततः सूनेशः । ततः सप्तम्यां। ततो वृषनः । एवमनन्तं M कासं चान्त्वा विदेहे नरत्वं प्राप्तः । लोकानुवृत्त्या जिनं प्रणमन् प्रबुद्धः प्रव्रज्य च सियोऽत्र पार्श्वनाथ-3 तीर्थसमये । इति श्रीवीरमुखावृत्वा गौतमोऽपादीत्-"तेन सूरिणा किं महापापं कृतं ? मैथुनं तु नासेवितं" । प्रनुराह-“हे गौतम ! तेन उत्सर्गापवादैरागमस्थितिरित्याद्युक्त्वा महापापमुपार्जितं, यतः स्थापादेऽपि जलं सचित्तं, तस्य जोगः, अग्निसमारम्नः, मैथुनं चेत्येतानि उत्सर्गेण निषिञानि, तत्र घयोः Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy