________________
स्तंत्र.१३
उपदशप्रा.
सचे सावो, सावद्यमिदं नाहं वदामि" । तदैव जणता तेन जिननामकर्मार्जितं । एकजवावशेषीकृतश्च नवोदधिः । ततस्तैः सर्वैर्दिङ्गिनिः सावधाचार्य इति नाम कृतं, परं तस्य क्रोधो नात् । “मुनीनां
चैत्यादिक्रियासु महालानोऽस्ति" इति वाक्यं सर्वत्र वाच्यं, न पुन "रिदं चैत्यमुपाश्रयमुष्णजलं च कुरुत" | I एवं न श्राव्यं, "उपदेशोऽस्ति परमादेशः प्रायो नास्ति' इति साधोविवेकः । अन्यदा तेषां मिथः शास्त्रे
विवादोऽभूत् , यद् "गृहिणमजावे संयता एव चैत्यानि रक्षन्ति समारयन्ति ( संमार्जन्ति ), अन्यस्मिनपि तत्रारम्ने कृते यतेरपि न दोषः" । केऽप्याहुः-"संयमो हि मोदनेता'। केऽपि पूजाचैत्यादिकं जप-2 न्ति । परं विवादो न लग्नः । ततः सर्वैः संजूय ते सूरय आकारिताः । एकदा साध्वी प्रदक्षिणीकृत्य का पादयोः शिरसा श्रघावशात्संघट्टयन्ती ववन्दे, तलिङ्गिजिः स्पष्टं दृष्टं । एकदा व्याख्याने महानिशीथ
स्येयं गाथाऽऽगताजत्थत्थीकरफरिसं करंति अणिहाऽवि कारणे जाए । तं निन्जयश्रो गोयम जाणिका मूलगुणहाणिं ॥१॥
अस्या गमनिका-यत्र गळे नीरागसाधुरपि आन्तरिककारणे उत्पन्ने स्त्रीकरस्पर्श करोति तस्य मूलगुणहानिः स्यात् इति गाथार्थकथने सूरिणा चिन्तितं-“पूर्व मन्नाम लिङ्गितिः सावधाचार्य इति स्थापित, साम्प्रतमेतदर्थ श्रुत्वा विरूपं किमपि करिष्यन्ति, परं यनावि तन्नवतु, अन्यथा कथने तु महा
दोषः" । ततो यथार्था व्याख्याता । तदाकर्ण्य तैः प्रोक्तं साध्वीवन्दनवृत्तं "यद्येवं तर्हि त्वमपि दाहीन एव" अपयशोजीरुणा सूरिणा प्रोक्तं-"अयोग्यस्योपदेशो न देयः, यतः
SEKSHATRA+ॐ
॥३३॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org
IMPl