SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ बछ । अवसरे दीक्षामादाय प्रथमस्थानकमाराध्याईन्नामकर्म निकाचितवान् । ततः सर्वार्थसिधे देवो भूत्वा महाविदेहेऽईपिजूतिं जुक्त्वा सिधः॥ देवस्वग्रहणे दोषो यथोक्तः पूर्वसूरिभिः। तच्छुत्वा देववित्तेषु स्पृहां तनोति नो गृही ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ त्रयोदशस्तंने व्याख्यानम् ॥ १३ ॥ व्याख्यानं ॥१४॥ अथ चैत्यानि सावधानीति यो वदति तस्य शिक्षामाहसावधं वचनं नोच्यं मुनिनिर्धर्मज्ञायकैः । तपाक्येन महामुःखं सावद्याचार्यवसनेत् ॥ १ ॥ स्पष्टः । ज्ञातमिदं-श्रीवीरो गौतमं मिथ्याज पनफलं वदयमाणज्ञातेनाह-प्रागनन्तकालेन या अतीतचतुर्विंशतिका तत्र वर्तमानावसर्पिणीकाखतः पूर्वं गतानन्ततमावसर्पिणीकाले मत्सदृशो धर्मश्रीना-2 माऽन्तिमजिनोऽभूत् । तत्तीर्थे सप्ताश्चर्याणि वजूवुः । तत्रासंयमिपूजायामनेकेऽसंयताः श्राधेच्यो गृहीस तव्येण स्वस्वकारितचैत्यवासिनोऽभवन् । तत्रैकः कुवलयाजसूरिस्तपस्वी समागात् । तैश्चैत्यस्यैस्तं नत्वो -"अत्रैक चतुर्मासकं तिष्ठ यथा त्वऽपदेशेनानेकचैत्यानि जवन्ति” । तेनोक्तं-"जे जिणालये ते | Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy