________________
बछ । अवसरे दीक्षामादाय प्रथमस्थानकमाराध्याईन्नामकर्म निकाचितवान् । ततः सर्वार्थसिधे देवो भूत्वा महाविदेहेऽईपिजूतिं जुक्त्वा सिधः॥ देवस्वग्रहणे दोषो यथोक्तः पूर्वसूरिभिः। तच्छुत्वा देववित्तेषु स्पृहां तनोति नो गृही ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ
त्रयोदशस्तंने व्याख्यानम् ॥ १३ ॥
व्याख्यानं ॥१४॥ अथ चैत्यानि सावधानीति यो वदति तस्य शिक्षामाहसावधं वचनं नोच्यं मुनिनिर्धर्मज्ञायकैः । तपाक्येन महामुःखं सावद्याचार्यवसनेत् ॥ १ ॥ स्पष्टः । ज्ञातमिदं-श्रीवीरो गौतमं मिथ्याज पनफलं वदयमाणज्ञातेनाह-प्रागनन्तकालेन या अतीतचतुर्विंशतिका तत्र वर्तमानावसर्पिणीकाखतः पूर्वं गतानन्ततमावसर्पिणीकाले मत्सदृशो धर्मश्रीना-2 माऽन्तिमजिनोऽभूत् । तत्तीर्थे सप्ताश्चर्याणि वजूवुः । तत्रासंयमिपूजायामनेकेऽसंयताः श्राधेच्यो गृहीस तव्येण स्वस्वकारितचैत्यवासिनोऽभवन् । तत्रैकः कुवलयाजसूरिस्तपस्वी समागात् । तैश्चैत्यस्यैस्तं नत्वो
-"अत्रैक चतुर्मासकं तिष्ठ यथा त्वऽपदेशेनानेकचैत्यानि जवन्ति” । तेनोक्तं-"जे जिणालये ते |
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org