________________
उपदेशप्रा.
SAKXMARCOAC
। एवमेकोनसहस्रवारानन्यान्यस्थानेषु चौरज्वलनजलाधुपवसंजवानिष्काशनामहानुःखं वहन्नटव्यांग | सेलकयक्षमाराधयामास । एकविंशत्योपवासैस्तुष्टो यदः प्राह-"ना ! सन्ध्यायां सन्ध्यायां मम पुरः18 | सुवर्णचन्जकलक्षालङ्कृतो महामयूरो नृत्यं करिष्यति, तदा प्रतिदिनं पतितानि कनकपिठानि त्वया । ग्राह्याणि" । ततः प्रत्यहं ग्रहणान्नवशती पिलानां प्राप्ता, शतमेकं शेषं तिष्ठति । अथ दुष्कर्मप्रेरितेन तेन चिन्तितं-"एतद्हणाय कियच्चिरमत्रारण्ये स्थातव्यं ? तघरमेकमुष्ट्या सर्वाण्यपि ग्राह्याणि इति"। तदिने 8 नृत्यतो मयूरस्य तान्येकमुश्चैव ग्रहीतुं प्रवृत्तस्तावत्केकी काकरूपः सन्नुड्डीय गतः पूर्वगृहीतान्यपि नष्टानि । यतः
दैवमुखमय यत्कार्य क्रियते फलवन्न तत् । सरोऽम्नश्चातकेनात्तं गलरन्ध्रेण गलति ॥१॥ ततो धिङ्मया मुधैवोद्यमः कृत इति खिन्न इतस्ततोत्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नत्वा च स्वप्राकर्मस्वरूपं पाच । तेनाप्युक्तं यथानुजूतं प्राग्नवस्वरूपं । ततः स देवव्योपत्नोगप्रायश्चित्तं ययाचे । मुनिनोक्तं
समधिकं तावदेवव्यप्रदानं तद्रव्यरक्षादिना तहुष्कर्मप्रतिकारः स्यात् । ततस्तेन “सहस्रगुणं देवनक्तौ | व्ययितुं वस्वाहारादिनिर्वाहमात्रादधिकं स्वपमपि व्यं न संग्राह्यं” इति मुनिसमदं नियमो जगृहे ।। ततो यक्ष्यवहरति तत्र बहुप्रव्यमर्जयति, ददाति च सर्व देवस्य । एवं स्वटपैरेव दिनैः प्रागुपजीवितसहसकाकिनीस्थाने काकिनीलक्षदशकं प्रादायि, ततो देवस्यानृणी जूतः । क्रमादर्जितबहुतरपन्यः स्वपुरे भी प्राप्तः महेन्यमुख्योऽजनि । तत्र चैत्यकरणदेवस्वरक्षणयथायुक्तिवृष्धिमापणाद्यञ्जतपुण्येन जिननामकर्म ।
4442
॥३
॥
___Jain Education international 2010-0TV
For Private & Personal Use Only
www.jainelibrary.org