SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नेतदेवं, अभिप्रायानजिज्ञानात् खोकप्रसिद्ध्याऽपमानतिरस्कारधिया क्रियाऽऽशातना, सत्कारहितादि-12 धिया प्रसिधा उचिताऽनाशातना । अत एवेन्प्रकृतं स्नपनं पूजा, कमवकृतं स्ापनमाशातना । लोकेऽपि | पादेन नृपादीनां तैलमर्दनं मुष्टियुञ्चादिकं च नाशातना, एवमत्रापि कुञ्चिकाघर्षणवस्त्रमर्दनजलस्पर्शादी है। नाशातनासंभवः, तथाविधविधिविशेषात् । एकमप्यनुष्ठानममृतं विषं चेति १ । मध्यमाशातनाऽधौतपो-151 तिकया पूजनं जूमिपातनाद्या । उत्कृष्टा चरणघट्टनभ्लप्मादिलवस्पर्शनदेवस्वापलपनविम्बनङ्गजिना-18 वहीखनाद्या ३ । तथा कदाचित् केनचिच्छाधेन ज्ञात्यादिसम्बन्धहेतुना निमन्त्रितः, स च देवस्वनद-18 कगृहे कथञ्चिद्भुक्तवान् तदा च तेन जोजनमितं अन्यं जिनगृहे मोच्यं, तेन निष्पापः स्यात् । इति वृवाक्यम् ॥ देवाव्यं निजात्मानमिव रदयं सुयत्नतः । वृधिमपि तथा तन्वन् स्याकिनाज्ञाऽविराधकः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोदशस्तम्ने १९५ व्याख्यानम् ॥ १ तथाविधानिप्रायविशेषादेकमप्यनुष्ठानमित्यादि वा देयं । उ. ६ JainEducation International 2010_ For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy