SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ A -- * उपदेशप्रा. ॥३१॥ *** C * & व्याख्यानं ॥ १३॥ स्तंन.१३ अयाटपस्यापि देवस्वस्यादनेऽनष्पदोषमाहदेवस्वलक्षणे दोषः अहो कोऽपि महात्मनः । सागरश्रेष्ठिनो ज्ञातं धार्य देवस्वरक्षकैः ॥१॥ स्पष्टः । सम्बन्धस्त्वयं-साकेतपुरे सागरश्रेष्ठी श्राधः। तस्मै सुधर्मा इति कृत्वाऽन्यश्राधेन चैत्यपव्यं दत्तं प्रोक्तं च “चैत्यकर्मकणां सूत्रधारादीनां त्वया दातव्यं” इति । सोऽपि खोजानिजूतः सूत्रधारादीनां 5 न रोकळं दत्ते, किंतु सुमहाणि पिष्टगुमादीनि देवस्वेन संगृह्य तेन्यो दत्ते, खाजस्तु स्वयं रक्षति । एवं रूपकाशीतितमन्नागरूपाणां काकिनीनामेकं सहस्रं लानेनं संगृहीतं, एवं संचितं तेन घोरं मुष्कर्म । तच्चानालोच्य मृतो जलमनुष्यत्वं प्राप । तत्रोदधौ जलचरोपप्रववारणार्थ जात्यरत्नग्राहकैर्वज्रघरट्टे मांसा-14 दिना प्रलोन्य पीखितः । तदङ्गानिःसृतामएमगोलिकां ते जगृहुः । स तु मृत्वा तृतीयनरके गतः । तत उद्धृत्य पञ्चशतधनुर्मितो महामत्स्योऽनवत् , तत्र मात्सिकादिकृतकदर्शनया मृतश्चतुर्थे नरके गतः। 8 एवमेकादिलवान्तरितो नरकसप्तकेऽपि विरुत्पेदे । एकसहस्रदेवस्वकाकिन्युपत्नोगात् सान्तरनिरन्तरो-16 त्पत्त्या सहस्रवारान् श्वानो जातः । एवं सहस्रं जवान सूकरः, सहस्रनवान्मेषः, सहस्रनवानेमकः, सहस्र- ॥३१॥ जवान्मृगः, सहननवान् शशकः, सहस्रनवान् शंवरः, एवं सहस्रं सहनं जवान् शृगालःमार्जारःमूषकः कोखः गोधा सर्पश्च, एवं सहस्रं सहस्रं जवान् पञ्चस्थावर विकलेजियादिषु समुत्पद्य वक्षसयनवान् - AACANCE * * www.jainelibrary.org Jain Education International 2010
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy