________________
उपदेशप्रा.
॥ ३० ॥
Jain Education International 2010_0
स्तरं तेनोच्चैस्तरनूचटनाहोरात्रभारवहनबुभुक्षा निरन्तरतन्नोमीघातादिनिश्विरं महाव्यथाः सेहे । सोऽन्यदा नव्य निष्पद्यमानचैत्यजगती कृते जलं वहँश्चैत्यार्चादिकं वीक्ष्य जातजातिस्मृतिश्चैत्यनक्तिमकरोत् । ज्ञानिवचसा प्राग्जव पुत्रैव्यं दत्त्वा महिषवादकान्मोचितः प्राग्जवदेवधनं सहस्रगुणं प्रदायानृणी कृतोऽनशनेन स्वर्ग गतः । इति देवधनार्पण विलम्बकरणे ज्ञातम् ।
तथा देवस्ववृद्धिं निरवद्यवृत्त्या सुधीः कुर्यात् । पञ्चदशकर्मादानकुवाणिज्यवर्ज सद्व्यवहारादिविधिनैव तद्वृद्धिः कार्या । यतः
जिवर आणार हि वारंता वि केवि जिदबं । वूरुंति जवसमुद्दे मूढा मोहेण अन्नाणी ॥ १ ॥ श्रावण देवस्वं व्याजेनापि न देयं न ग्राह्यं । केचित्तु श्राद्धव्यतिरिक्तेन्यः समधिकग्रहणकं गृहीत्वा कलान्तरेणापि तद्वृचिरुचितैवेत्याहुः, सम्यक्त्ववृत्त्यादौ शंकाशकथायां तथोक्तेः । तथा जिनद्रव्यं विनंश्यमानं वीक्ष्य यो न रक्षति तस्य दोषः, यतः -
के जो वे जिद तु सावर्ज । पन्नाहीयो नवे जीवो लिप्पए पावकम्मा ॥ १ ॥ तथा देवस्वणादि तुत्कृष्टाशातनायामन्तर्भवति । तथाहि — जघन्यतो जिनाशातना धूपघय्याद्यास्फालनश्वासवस्त्राञ्चलादिस्पर्शाद्या । अत्राह - ननु तर्हि कुञ्चिका ( कूर्चिका) घर्षणादितोऽप्यवज्ञा स्यात्,
१ नामी कशा । २ विनश्यदिति साधु ।
For Private & Personal Use Only
स्तंच. १३
॥ ३० ॥
www.jainelibrary.org