________________
3*
*
*
*
जो जिणवराण हेळ दीवं पूर्व च करिश्च निश्चकजी। मोहेण कुणइ मूढो तिरिश्वत्तं सो बहइ बहुसो ॥१॥3 Ml अतो देवदीपे सांसारिका खेखा न वाच्यन्ते, सावधं नाणकं न परीक्ष्यते, देवदीपाहीपः स्वकार्ये न। | क्रियते । उपलक्षणाद्देवसत्कचन्दनकाश्मीरजेन स्वललाटादौ तिखकं न कार्य, देवजन करौ न प्रदाट्यौ, केनापि स्नानाद्यर्थ चैत्ये जखं मुक्तं स्यात्तदा न दोषः इत्यादिविवेकः कार्यः।
अथ पुनश्चैत्यभव्यं शीघ्रं देयमित्याहचैत्यायत्तीकृतं धव्यं दातव्यं शीघ्रमेव तत् । वृधिं च देववित्तस्य निष्पापेन नयेत्सुधीः ॥ १॥ | स्पष्टः । अत्रेयं ज्ञावना-देवाव्यं क्षणमपि न स्थाप्यं । अन्यस्यापि झणस्य दाने विवेकिन्तिः सर्वथा । न विलम्ब्यते तर्हि किं पुनर्देवस्वस्य ? यस्तु सद्योऽर्पयितुमशक्तस्तेन प्रथममेव पदार्धपक्षाद्यवधिः स्फुटं। कार्यः । श्रवध्युलइने पूर्वोक्तदेवव्योपत्नोगदोषप्रसङ्गः स्यात् । विलम्बकरणे सुश्रावस्यापि मुर्गति
प्रापणं । तथाहि|| महापुरे श्रेष्ठी षनदत्तः परमाईतः पर्वणि चैत्ये गतः। तत्र श्रामाश्चैत्योधाराद्यर्थ खखनिकां कुर्वन्ति, तदा पार्श्वे अव्यानावाचारके श्रेष्ठिना देयं प्रतिपेदे । सद्यश्च तेनान्यान्यकार्यव्यग्रेण तन्नार्पितं । अन्यदा
देवात्तद्गृहे धाटी प्रविष्टा, सर्वस्वं खुएिटतं । श्रेष्ठी शस्त्रकरो जीतैश्चौरैः शस्त्रघातैर्हतो मृत्वा तत्रैव पुरे । निदेयदरिषकृपणमहिषवाहकगृहे महिषो जातः । निरन्तरं नीरादिनारं प्रतिगृहं वहति । तच्च पुरमुच्चै
*****
**5
in Education International 2010
For Private & Personal Use Only
www.jainelibrary.org