________________
उपदेशमा कोष्ठकं शुद्धं चकार, तदाहारपात्रमपि गोमयरक्षाक्षेपमयं कृत्वा दिनत्रयं यावत्सातपस्थले मुक्तं, ततो ग्राह्यं जातं । सूरिशिष्यस्तत्पापं तपसाऽऽखोच्य संयमेन स्वात्मसाधनं समाराधयत् ॥
॥ २ए ॥
Jain Education International 2010_
श्री जोगाय देवखं मुक्त्वा मूह्यं समाधिकम् । नादद्यान्नैव दातव्यं श्राद्धानां च परस्परम् ॥ १ ॥ अथ तस्यैव दोषमाह -
दीपं विधाय देवानां पुरतो गृहमेधिना । 'दीपेन नो गेहे कर्तव्यः कलध्वजः ॥ १ ॥
स्पष्टः । श्वत्रार्थे ज्ञातमिदं – इन्द्रपुरे देवसेन इन्यः । तस्यौकसि एकोष्ट्रिका प्रव्यमेति । तां कुट्टयित्वा ! रचारिकः स्वगृहं नयति, पुनरपि पश्चादायाति । तत इन्येन गुरवः पृष्टाः - " एषोष्ट्रिका मगृह एव रतिं कथं बनते ?” । सूरिः प्राह - " इयं पूर्वजवे जिनस्याग्रे दीपं विधाय तेनैव दीपेन दीपं कृत्वा गृहकार्याणि करोति स्म, धूपाङ्गारेण च चुम्हीं संधुदयति स्म, तेनेयमुष्ट्रिका जाता । पूर्वजवे तवेयं माता वजूव, अतस्त्वां पुत्रं गृहं च दृष्ट्वा रतिमेति । श्रथ त्वं तदग्रे गत्वा पूर्वजवनाम्नाऽऽलाप्यास्याः कर्ण| योर्मध्ये देवस्व विनाशनं वृत्तं कथय, तेन सा बोधं जातिस्मृतिं च प्राप्स्यति” ततस्तेन तथा कृतं । सा ज्ञानमवाप्य सचित्तादिनियमं गुरुसाक्षिकं गृहीत्वा मनसोऽनुतापेन प्राक्पापं प्रज्वाय देवनूयं प्राप । अत एवोक्तं पूर्वसूरिजि:
१ दीपः ।
For Private & Personal Use Only
स्तंज. १३
॥ २५ ॥
www.jainelibrary.org