________________
Jain Education International 2010_
| पप्रल - " त्वया सर्वदोषैर्विमुक्तं आहारं प्रतिलाजितो न वा ?” । स प्राह - "दोषस्तु कोऽपि न ज्ञातः, परं जिनगृहात्तएकुला स्त्रिगुणाधिकानन्यान्मुक्त्वा मया गृहीताः” इति जकत्वात्सर्वं वृत्तान्तं जगाद । श्रुत्वेति गुरुः प्राह - " नाई तवेदं करणं, यतः
जिपवयवुचिकरं प्रजावगं नापदंसणगुणाएं | जरकंतो जिपदवं तसंसारिख होइ ॥ १॥ जिणपवयणवुढिकरं पजावगं नाणदंसणगुणाएं । ररकंतो जिणदव्वं परित्तसंसारिनुं होइ ॥ २ ॥
तथा श्राद्ध ! कस्मिंश्चित्पुरे एक इन्यः प्रातिवेश्मिकमेकं नरं पीकयति । स निःस्वो दध्यौ - “यथायमित्यो मत्स्यः स्यात्तथाऽहं कुर्वे" । तत एकदा निष्पद्यमानमिन्यगृहं दृष्ट्वा चैत्यगृहेष्टिकाखएक स्तेन जित्त्यां प्रछन्नं चायितः । ततः क्रमेण तद्गृहे वसन्नित्यो निःस्वोऽभवत् । तदा स निःस्वः प्राह-"मधिरुम्बाफलं त्वयेदं प्राप्तं मत्कृतमवेहि" । ततः स इन्यः सामवाक्यतस्तं समतोषयत् ततः स | स्वकृत्यं जगौ । तत इज्येन तमिष्टिकाखएकं नित्तितो निष्कास्य प्रायश्चित्तपदे नूतनं चैत्यं विदधे, तदा स पुनः सुखी बनूव । तस्मात् दे श्रेष्ठिन् ! त्वया त्विदं नक्षितं, अतो महत्पापं लग्नं" । तच्छ्रुत्वा जीतः श्रेष्ठी प्राह - " हे पूज्य ! ममापि कये एव बहुव्यहानिर्जाताऽस्ति” । सूरिर्जगौ - "हे श्रेष्ठिन् ! तव तु बाह्यं धनं गतं, मुनेः पुनरान्तरं धनं विनष्टं । अत्रालोचनापदेऽधुना तव गृहे यावरूनं वर्तते तद्ध्ययेन चैत्यकरणे तव बानोऽस्ति” । ततः श्रेष्ठिना तथा कृतं । ततः सूरी रेचकपाचकषव्यं पाययित्वा शिष्य -
For Private & Personal Use Only
www.jainelibrary.org