SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सं. ३ उपदेशप्रा.शस्थित, तदा काना स्थितः, तदा केनचित्सुरेण पूर्व जिनाग्रे दिव्यतएफुला बहवः पुञ्जत्रयीकृतास्तेन दृष्टाः । अपक्वानपि तान् सुगन्धीन वीक्ष्य जिह्वास्वादवसंगतः श्रेष्ठी त्रिगुणाधिकान् स्वगृहादानीय तएमुखाँस्तत्र मुक्त्वा तान् । दिव्यान् जगृहे । स्वगृह एत्य तेषां तएमुलानां दीरमपाचयत् । तेषां सुरजित्वं सर्वत्र प्रसृतं । इतश्च तद्गृह एको मासहपणः सुविहितसाधुर्जिदार्थ समेतः । श्रेष्ठिना हीरमध्यात् किश्चिदत्त । मुनिस्तु परमादार्थमविदन् तमाहारं कोलिकायां मुक्त्वाऽये चचाल । तदा मुनिस्तु सप्तचत्वारिंशदोषमुक्ताहारी अत एव में शुधकोष्ठकधरस्तदयोग्याशनगन्धागतमहिम्ना दध्यौ-"अहो ! महेन्यावतारः श्रेष्ठोऽस्मदपि, यत्रेदं मनोहरमशनं यथेष्टं स्वेड्या नित्यखानं (नोज्यं नवति । एवं तदाहारागतगन्धेन चारित्रध्यानं मुनेदूंरं गतं । इत्यं । गुरुपार्श्वमगात् , तत्र च दध्यौ-"किं गुरुसमक्षमाहारालोचनेन ? अद्य रुचिराहारोऽस्ति, लोजेन यदि स्वयमेवाहरेत्तदाऽहं किं कुर्वे ? आलोचनयाऽसं"। ततः शीघं स शिष्यो जोजनार्थ स्थितो दध्यौ-5 "अहो ! अस्य स्वादो देवानामपि जुर्खनः, अद्यैव प्राप्तनवस्य सारो दृष्टः, एतावन्तं कालं यावन्मुधा मया देहो दमितः कृशीकृतश्च, एतादृगशनं नित्यं खन्यते तस्यैव सफलं जन्मेति” । ततस्तदाहारं नुक्त्वा । सुखं सुप्तो निनां प्राप । श्रावश्यकादिक्रियाकालेऽपि नोत्थितः। तदा सूरीशो दध्यौ-"नूनं सदा सुवि-5 नीतोऽपि श्रयमद्यैव प्रमादी जातः, तत्कारणमशुजाहारकरणमेव जावि" । ततः प्रजाते स श्रायः सूरीशं वन्दनाय समेतस्तं मुनि सुप्तं वीक्ष्य हेतुं पाच । सूरिः प्राह-"कट्ये थाहारं कृत्वा सुप्तः, उत्थापि-11 तोऽपि नोत्तिष्ठति” । तच्छुत्वा श्रेष्ठयुवाच-“हे पूज्य ! अहारस्तु कट्ये मद्गुहागृहीतोऽस्ति" । गुरुः 8 ॥१०॥ Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy