SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ समेमि" । ततस्तत्र गत्वा पुनरेत्य सैन्यनरेण पुरीमवेष्टयत् । तदा सा दध्यौ, यत् "अत्र श्रीवीरः समेति तदा वरं" । प्रनुरपि तत्पुण्यबखेन तत्राययौ । सा सर्वा वन्दितुमगात् । तदा चएमोऽपि तत्रैतः। तदाऽवसरं प्राप्य सा जूषाङ्के स्वात्मजं संस्थाप्य दीक्षां जग्राह । तस्मिन्नेव नवे केवलं प्राप्य मुक्किं गता। इति प्रसङ्गालिखितं, परम् दुष्टोऽपि यक्षो विधिनार्चितः सन् , जातः प्रसन्नस्तमिवात्र धर्मे । अत्यन्तशुयो विधिरेव योज्यः, सर्वज्ञपूज्यैरपि माननीयः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ त्रयोदशस्तम्ने १५१ व्याख्यानम् ॥ ॥व्याख्यानम् ॥ ए॥ अथ चैत्यव्यापलपने दोषमाहशक्षतादेस्तु देवस्य नदको मुखमाप्नुयात् । तत्ततो यत्नतो रदयं देवव्यं विवेकिनिः॥१॥ स्पष्टः । भावार्थस्तु शुजङ्करझातेन ज्ञेयःकाञ्चनपुरे शुशङ्करश्रेष्ठी धनाढ्यो नित्यं जिनार्चावन्दनादिकं तनोति । एकदा जिनमूर्ति नत्वाऽये Jain Education International 2013 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy