________________
समेमि" । ततस्तत्र गत्वा पुनरेत्य सैन्यनरेण पुरीमवेष्टयत् । तदा सा दध्यौ, यत् "अत्र श्रीवीरः समेति तदा वरं" । प्रनुरपि तत्पुण्यबखेन तत्राययौ । सा सर्वा वन्दितुमगात् । तदा चएमोऽपि तत्रैतः। तदाऽवसरं प्राप्य सा जूषाङ्के स्वात्मजं संस्थाप्य दीक्षां जग्राह । तस्मिन्नेव नवे केवलं प्राप्य मुक्किं गता। इति प्रसङ्गालिखितं, परम्
दुष्टोऽपि यक्षो विधिनार्चितः सन् , जातः प्रसन्नस्तमिवात्र धर्मे । अत्यन्तशुयो विधिरेव योज्यः, सर्वज्ञपूज्यैरपि माननीयः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ
त्रयोदशस्तम्ने १५१ व्याख्यानम् ॥
॥व्याख्यानम् ॥ ए॥ अथ चैत्यव्यापलपने दोषमाहशक्षतादेस्तु देवस्य नदको मुखमाप्नुयात् । तत्ततो यत्नतो रदयं देवव्यं विवेकिनिः॥१॥ स्पष्टः । भावार्थस्तु शुजङ्करझातेन ज्ञेयःकाञ्चनपुरे शुशङ्करश्रेष्ठी धनाढ्यो नित्यं जिनार्चावन्दनादिकं तनोति । एकदा जिनमूर्ति नत्वाऽये
Jain Education International 2013
For Private Personal use only
www.jainelibrary.org