SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. धूसिधूसरदिग्निः सूर्यो निस्तेजस्त्वं ययौ, तथा तत्सैन्यनारेण जूवलयं कम्पयामास । एवमविचिन्नप्रयाग- संज. १३ मार्गे संचरन् चएमप्रद्योतः स्तोकैरेव दिनैः कौशाम्ब्यासन्ने समागतः । शतानीकस्तं समागतं ज्ञात्वा | महानयानीतोऽतिसारेण महाव्याधिना बाधितो यममन्दिरं ययौ । अहो ! मरणं केनाप्युह्यक्तुिं न शक्यते, यतःदिव्यज्ञानयुता जगत्रयनता येऽनन्तवीर्या जिना, देवेन्त्राः सुरवृन्दवन्धचरणाः सविक्रमाश्चक्रिणः।। | वैकुण्ठा बखशाखिनो हलधरा ये रावणाद्याः परे, ते कीनाशमुखं विशन्त्यशरणा यघाऽविखयो विधिः ॥१॥ ये पातालनिवासिनः सुरगणा ये स्वैरिणो व्यन्तरा, ये ज्योतिष्कविमानवासिविबुधास्तारान्तचन्मादयः। सौधर्मादिसुराखयेषु सुखिनो ये चापि वैमानिकास्ते सर्वेऽपि कृतान्तवासमवशा गठन्ति किं शुच्यते ॥२॥ Sil चएमप्रद्योतजयातानीके मृते मृगावती चिन्तयति-"सूनुर्मेष्टपबलस्तथा बाखः, अतः प्रपञ्चबखेन - शीलं पुत्रं च रक्षामि" । ततस्तया दूतमुखेनावन्तीशाय ज्ञापितं-"अहं त्वदधीना, परं मत्पुत्रबाध्यत्वात् , सीमाखशत्रुजूपा राज्यं ग्रहीष्यन्ति श्रतो मत्पुरे प्राकारं जलान्नपूर्ण कोशं च त्वं कारय" । ततो नृपेणावन्तित इष्टिकौघमानाय्य प्राकारः शीघ्र कारितः । ततो राझ्या प्रोक्तं स्वामात्यान् प्रति-"श्रयं दुर्गा ||२|| बादश वर्षाणि यावत् केनापि न गृह्यते, ईदृशो जातः, शीखरक्षार्थ पुरोधः कृतः" । इतश्च प्रद्योतेन ॥ १७ ॥ 5 साऽऽहूता पाह--"हे नृप!श्रहं चेटकराजपुत्रीत्वात्स्वप्नेऽपि एवमकार्य न करोमि। तच्छ्रुत्वा नृपो विवक्षः । सन् दध्यौ-"अहो ! बखेन मत्सर्वस्वं गृहीतं, इदानीं युधसजा जाता, अहं पुनः पुरे गत्वा सजीजूय | _ Jain Education International 2010_ || For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy