SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ परं यादृग्रूपमस्ति ताहग ब्रह्मापि लिखितुं न शक्तोऽस्ति तर्हि किंमात्रा वयं मनुजाः ?" । चएमप्रद्योतेनोक्तं-"तहिं ब्रूहि, इदं कस्या रूपं ?"। चित्रकारेणोक्त-"एषा मृगावती पटे लिखिता शतानीकनृपस्य पत्नी सुरराजपनीरूपाधिका तव योग्याऽपि विधेईपरीत्यात्तेनाप्ता । अथानुकूखे विधौ सा तव पत्नी नविष्यति । इत्युक्त्वा चित्रकारस्तां पटे लिखितां मृगावती दत्त्वा स्वस्थाने गतः । तहिनादारज्य चएमप्रद्योतोऽचिन्तयत्-"एषा मृगावती शतानीकपत्नी सामवाक्येन बलात्कारेण वा मया ग्राह्या" । इति । विचिन्त्य चएमशासनेन चएमप्रद्योतेन वेखं लिखित्वा शिदां दत्त्वा वज्रजङ्गाख्यो दूतः प्रेषितः। स | कौशाम्ब्यां गत्वा शतानीकं नत्वा घएमप्रद्योतवाचिकं व्याचक्रे-"नो राजेन्द्र ! मम स्वामिवाक्यं । श्रूयतां, यथातरुणा च मणि व त्वया जाति मृगावती । सा मह्यं प्रेष्यतां नाही मणिमौलौ हि युज्यते ॥१॥ जीवितव्यं च राज्यं च रद प्रेष्य मृगावतीम् । सर्वनाशोंऽशनाशेन रदपीयो विचक्षणैः ॥२॥ ततः सकोपाटोपोऽरुणखोचनः शतानीको नृपोऽन्यधात्-"जो दूत! तव स्वामी किं विकलो वर्तते ? |७|| तथा तव स्वामी किं जीवितामुहिनोऽस्ति ? तथा मम करेण मृत्वा नरकं गन्तुकामो नविता यो मत्तो मृगावती याचते" । इत्युक्त्वा नृशं निर्त्य “दूतत्वादवध्योऽसि" इत्युक्त्वा च पश्चाद्वारेण निरवासयत् । ततस्तेन शतानीकेन निर्वासितो दूतो लोहजपश्चण्डप्रद्योतान्तिके समागतः, शतानीकोक्तं सर्व सत्य न्यवेदयत् । ततश्चतुर्दशनृपैरावृतश्चएमप्रद्योतः कौशाम्बी प्रति प्रयाणं चक्रे । तस्मिन् सैन्ये प्रचलिते। ___JainEducation international 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy