________________
OSRX SPAS
उपदेशप्रा
कारका मिलिता एवमूचुः-"स्वामिन् ! एष केनापराधेन हन्यते ?" । राज्ञोक्तं-"अनेन जवालाञ्चनं संच. १३
मृगावत्याः कथं ज्ञातं ?" । तैरुक्तं-"स्वामिन् ! यदप्रसादेनैष चित्रकारो रूपस्यैकदेशे दृष्टे सर्वाङ्गीणं 81 ॥१६॥ | यथास्थितं रूपं लिखति, ततो देव्या मृगावत्या अनेन पादाङ्गुष्ठो दृष्टः, तस्यानुसारेणामुना मृगावत्या |
रूपं लिखित" । तत्प्रत्ययार्थ राज्ञा कुनिकामुखं गवाहे दर्शितं । ततस्तेन चित्रकरण मुखानुसारेण कुजि-II कारूपं यथास्थितं लिखितं । तथापि राज्ञा स चित्रकृचिन्नसंदंशकोऽकारि । पुनस्तेन चित्रकरेण स यह है श्राराधितः, तेन वामपाणिना सा चित्रसिधिः दत्ता। तहिनादारज्य चित्रकरो वामपाणिना चित्रं करोति । ततः स चित्रकारश्चेतसि चिन्तयामास-धिङ्मम ज्ञानं, येनाहं निरपराधोऽपि मुधा संदंशब्छेदनेन | विमम्बितः। तदाहं चित्रकारो यदैनं राजानं मूलाउन्मूलयामि । यतः
"अशक्तः शक्तिसंपन्नमपि तं धामतोऽधुना । मूलाउन्मूलयिष्यामि कियानिन्धोऽपि धीमताम् ॥ १॥" || इति ध्यात्वा तेन चित्रकरण पटे मृगावत्या रूपं लिखितं, तदा स्वस्वजनपरिवृतः कौशाम्ब्या निर्ययो।
शतानीकप्रत्यनीकं बलवन्तमवन्त्यधीशं चएमशासनं चएमप्रद्योतं ज्ञात्वाऽवन्त्यां गतः तन्मृगावतीरूपं पटे लिखितं पुरो मुक्त्वा राजानं ननाम । चएम्प्रद्योतस्तां पटे लिखितां मृगावतीं दृष्ट्वा मोहितस्तद्रूपं ॥१६॥ वर्णयति-"अहो! रम्नातिरेकरूपं ! अहो! अस्या लावण्यं ! अहो! सुन्दराकृतिः!"। ततः स चित्र-13 करमपृच्चत-"जोश्चित्रकर! त्वयाऽऽत्मीयकलाकौशलदर्शनार्थमेषा सुन्दरी लिखिता? किं वा कस्याश्चित्पतिरूपं विलिखितं ? सत्यं ब्रूहि" चित्रकरेणोक्तं-"राजेन्ध ! मयैतत्कस्याश्चित्प्रतिरूपं लिखितं,
IR
Jain Education International 2010-06
For Private & Personal use only
www.jainelibrary.org