________________
Jain Education International 2010
वरप्राप्त्या मुदितमानसः पुनः कौशाम्बीं समाययौ । एकस्मिन् दिने कश्चिद्दृतः शतानी कराजसदसि समागतो दूरदेशसंदेशानकथयत् । तदा स दूतो राज्ञा पृष्टः - " जो दूत ! श्रन्यराज्येन्यो मम राज्ये किं न्यूनमस्ति ?” । तेनोकं - "स्वामिन् ! तव राज्ये सर्वमप्यस्ति, परमेका चित्रसना नास्ति, तत एकां देवसजानुकारिणीं चित्रसजां कारय" । राज्ञा तवचनं श्रुत्वा सौधर्मसभासदृइयेका सजा कारिता निज - प्रासादसमीपे । सा सन्ना सर्वेषां चित्रकराणां चित्रकरणाय विजज्य दत्ता, तस्य च चित्रकरस्यान्तःपुरा| सन्नप्रदेशे जागो दत्तः । ततस्तेन चित्रकरेण जालान्तरेण देव्या मृगावत्या दिव्याकृतिर्दीप्यमानः पादाकुष्ठो दैवादिखो कितः, तदङ्गुलि ( ४ ) दर्शनात्तेन चित्रकरेण तस्या मृगावत्याः सर्वे रूपं यथास्थितं खिखितं । तदानीं तद्रूपखिखनावसरे करौ मषीलवोऽपतत्, तं खवं स ममार्ज, पुनर्दवः पतितः, एवं चित्रान् वारान् ममार्ज, ततस्तेन ज्ञातं - "छात्र देव्या लाग्बनं जविष्यति” । ततस्तेन तत्र लाञ्छनं कृतं, यादृग्मगावती वर्तते तादृशी तेन खिखिता, दिव्यानुजावतः किञ्चिन्यूनाधिक्यं तत्र नानूत् । स चित्रकरस्तां लिखित्वा दिप्रहरान्ते जोजनाय गृहं गतः, तावजाजा शतानी करतां सभां विलोकयितुं तत्रागात्, तां चित्रसनामालोक्य नृशं हृष्टहृदयो यावद्वभूव तावत्तेन राज्ञा सा मृगावती सर्वाङ्गिणी दृष्टा, यावद्याङ्घायुगखं विलोकयति तावत्तत्र तन्मषीखाञ्छनं दृष्ट्वा कुपितो राजा - "अहो ! अनेन मम जार्याया जङ्घाखाम्बनं कथं ज्ञातं ? तनूनमनेन पापिना मम जार्या नुक्ता, अन्यथा जङ्घास्थखाम्बनं कथं वेत्ति ?” । ततः | क्रोधात्सेवकानादिशत् - "नोः सेवकाः ! एनं चित्रकारकं शूखायामारोपयत" । तच्छ्रुत्वा सर्वेऽपि चित्र -
For Private & Personal Use Only
www.jainelibrary.org