________________
उपदेशप्रा. चित्रकरी स्थविरा वर्तते तस्या गृहे तस्थौ । तस्मिन् वर्षे तस्याः पुत्रस्य पत्रे निर्गते कृतान्ताह्वानसेखवत्सा संत्र. १३
वृक्षा कराघातैरुरो घ्नन्ती नृशं रुरोद । तदानीं प्राघूर्णकश्चित्रकारकस्तां वृशां पृच्छति-“हे मातस्त्वं किं । ॥१५॥
रोदिषि?"। तया सत्य उक्त कौशाम्बीचित्रकारदारकोऽवक्-“हे मातस्त्वं स्वस्था जव, तवाहमपि BIपुत्रोऽस्मि, तव पुत्रस्थानेऽहमेव यास्यामि" । तयो-“त्वं मम प्राघूर्णकः, त्वामहं कथं प्रेषयामि मृत्यु
हेतवे ?” एवमुक्तिप्रत्युक्त्या बहु बोधितोऽपि स नाबुधत् । ततः स स्थविरापुत्रवारके गतः। तत्र गत्वा ४ तेन चित्रकद्दारकेण षष्ठं तपो विहितं, ततः कृतस्नानः कृताङ्गविखेपनो जूत्वा धौतवाससी परिदधे ततश्चारुचन्दनकस्तूरिकर्पूरागरसंमिश्रवर्णककच्चोखकानि नवीनानि नृत्वा तथा नवकूर्चकानि कृत्वा । तथाऽष्टपुटं मुखकोशं विधाय स चित्रकरो निर्जयः स्वस्थचित्तो यहं चित्रयामास । ततस्तं यहं चित्र-2 |यित्वा कृतानतिः स तत्पादयोर्लगितो विनयपूर्वमेवमवोचत्-“हे यक्ष ! त्वद्योग्यं चित्रं कर्तुं कोऽपि न द हमः, तन्मया यदयुक्तं कृतं जवति तत्त्वं क्षमस्व” इत्याद्युक्त्वा यरूपादे निपतितः । ततस्तुष्टो यक्षः प्रीत्याऽवदत्-"जो चित्रकरदारक ! तुन्यं यसोचते तद्याचस्व" । स जगाद-“हे तात ! अस्यां पुर्या 4 मारी निवारय, तथा चित्रकराणामजयं देहि, एतावतैव परप्रियेणाई प्रीतोऽस्मि"। यहः प्राह-"हे. | परोपकारिन् ! श्रद्य प्रति सर्वेषां लोकानां चित्रकराणां च कल्याणं भविष्यति, श्रथ स्वविषये किश्चि-5॥५॥ द्याचस्व” । चित्रकृदूचे-“हे नाथ ! यदि मयि तुष्टोऽसि तर्हि यद्रूपस्यैकदेशे दृष्टे तत्सर्वरूपं यथास्थितं || चित्रयामि इति वरो दीयतां" । यक्षेण वरो दत्तः “एवमस्तु” । ततो यक्षस्तिरोदधे । स चित्रकारदारको
Jain Education International 2010-11
For Private & Personal use only
www.jainelibrary.org