________________
॥ व्याख्यानम् ॥११॥ श्रथाविधिनाकरणादकरणं वरमिति ये वदन्ति तान्प्रति शिक्षामाहश्रविधि विधेविधानाधिश्रकृतमेव वरं वदन्ति ये चात्र। एतउत्सूत्रं ज्ञेयं यतोऽकृते गुरुता कृते बघुता ॥१॥ | स्पष्टः । सूत्रेऽपीत्यमुक्तं, यतः
विहिकया वरमकयं लस्सुयवयणं नणंति समयन्नू । पायचित्तं अकए गुरुवं वितहकए लहुजं ॥१॥ | तस्माधर्मानुष्ठानं सर्वदा कार्यमेव, किंतु तत्कुर्वता सर्वशक्त्या विधिविधाने यतनीयं, यतः
धन्नाणं विहिजोगो विहिपरकाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपरकाऽदूसगा धन्ना ॥१॥ IMI कृषिवाणिज्याशनौषधदेवताद्यासेवनमपि विधिनाऽऽराधितमेव फलं ददाति । तथाहि-साकेतपरप-12
तने सुरप्रियनामा यक्षोऽस्ति, स सप्रत्ययः, प्रत्यब्दं यात्रादिने विचित्रं चित्र्यते । ततश्चित्रितो यक्षस्तं ४ |चित्रकं हन्ति, श्रचित्रितः पुनर्लोकं हन्ति । एवं बहवश्चित्रकरास्तेन यक्षेण निधनं नीताः । ततस्ते साकेतपुरीयचित्रकराः सर्वे पदायिताः, अन्यग्रामे ययुः । ततो राज्ञा प्रजामारीनीरुणा ते सर्वेऽपि चित्रकरा नटैधृत्वाऽऽनायिताः । ततस्तेषां नामानि पत्रेषु लिखितानि, तैर्नामपत्रैर्घटो नृत्वा मुक्तः । प्रत्यन्दं काचि-४ कन्या कुम्लात् पत्रकमेकं कर्षति, तस्मिन् पत्रके यस्य नाम निर्याति स यहस्य चित्रं करोति, इति तत्र | व्यतिकरे जाते एकदा कौशाम्ब्याः कश्चिच्चित्रकरदारकश्चित्रकौशलसिध्ये समायातः, तत्र काचिदेकपुत्रका
256RESCORRECTOR
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org
-