SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥२४॥ तक्त्या दृष्टो नृपस्तं तबारक्षकं चक्रे । तेन चौराश्चौर्य मुक्त्वा स्थिताः । अन्येद्युः कश्चिकैनी सौरा- स्तन. १३ ष्टवासी चारणः “पूजायां श्रेष्ठिमनः कीदृग्वर्तते ?" इति परीक्षार्थ कृतवानुष्ट्रीचौर्य । तत आरक्षकनटै-17 |गवेषयनितालिकगृहे क्रमेलको दृष्टः, ततो नटैर्वशो वेतालिकः, प्रातर्देवपूजाक्षणे जिणहाये नीतः। श्रेष्ठिना नृत्येन्यः पुष्पवृन्तत्रोटनसंज्ञाकरणेन स्वाभिप्रायो ज्ञापितः। तदाऽवसरं प्राप्य चारणः प्राह"जिणहानई जिणवरह, न मिलें तारोतार । जिण करें जिणवर पूजिई, सो किम मारणहार ॥ १॥" | पुनः प्राह| "चारण चोरि किम करें, जा खोलके न माय । तुं तो चोरि ते करे जे त्रिनुवनमांहि न माय ॥ १॥" इत्यादिचारणवाक्यतो खजां प्राप्य दध्यौ-"अहो ! मया जिनाज्ञा लुप्ता, एतावत्कालं यावन्मया अव्यतः पूजा कृता, परमनेनोक्तं यत्तत्त्वं तत्कदापि नादृतं, धिग्धिङ्मां” । ततश्चारणं गुरुमिव महामान्यं । कृत्वाऽऽह-"त्वया सम्यग्जवकूपाउद्धृतोऽहं” । तदनु यदा पूजां विदधाति तदा विधिनैव जावेन च । अविधिकृतपूजाप्रायश्चित्तं साधोरुपान्ते गृहीत्वा निर्मलीवनूवेति ॥ प्रायश्चित्तं यथा नैति तथा सुधीः प्रवर्तते । श्राज्ञापूर्व विधेर्जक्तिर्नव्यानामेव संजवेत् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोदश ॥ ४॥ स्तम्ने १५० व्याख्यानम् ॥ ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy