________________
ॐॐॐॐॐॐ
महत्फलं स्यादित्यादि विधिपूर्वकं विधीयमानं सर्व देवपूजादिकमनुष्ठानं प्रशस्यतरं । सातिचारतया च कृतं तदा प्रत्यपायादेरप्यापत्तिः । चैत्यवन्दनादेश्चाविधिना विधाने प्रायश्चित्तमप्युक्तमागमे महानिशीथसप्तमाध्ययने सूत्रं-"अविहिचेश्या वंदिजा तस्स णं पायश्चित्तं उवसिजा, जर्छ अविहीए चे
आइ वंदमाणो अन्नेसिं असच जणेऽ" अत एव देवपूजाक्षणे मुख्यवृत्त्या विधिनैव मौनं विधेयं, तदशक्तौ / दापापहेतुवचः सर्वथा त्याज्यं, नैषेधिकीकरणेन गृहादिव्यापारनिषेधात्, तत एव पापहेतुसंज्ञाऽपि न
कायो । यथा धवलक्कवासी जिणहा श्रेष्ठी निःस्वो घृत कुतपकपासादिजारवहनेन खिन्नो जक्तामरस्तोत्रस्मरणेन तुष्टशासनसुरीदत्तवश्यकृषत्नमहिम्ना मार्गे एकदा मुष्टकर्मणा विख्यातं चौरत्रयं वीक्ष्यान्यान् ||२|| सर्वान् बाणान् नत्वा चौरसङ्ख्यामितान् त्रीनेव रहित्वा स्वात्मानमुपपोतुं समागतान् तान्' श्रीनपि चौरास्त्रिनिर्वाणैर्हतवान् । ततः पत्तने जीमदेवनृपोऽशुतं तदन्तं श्रुत्वा बहुमानपूर्व तस्मै देशरक्षार्थ | खड्गं ददौ । तदा शत्रुशड्यः सेनानीः सेय॑माख्यत्| "खांको तास समप्पिय जसु खांमइ अन्जास । जिणहाइक्छु समप्पिा तुल चेस उ कपास ॥१॥"
श्रेष्ठी तं प्रत्याह"असिधर धणुधर कुंतधर सत्तिधराऽवि बहुच । सत्तुसस जे रणसूरनर जणणि ते विरख पसुश्च ॥ १॥ अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारीच । पुरुषविशेष प्राप्ता जवन्ति योग्या योग्याश्च ॥३॥"
१ खनः।
____JainEducation international 2010
X I
For Private & Personal Use Only
www.jainelibrary.org