SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उपदशप्रा पूर्वस्यां सजते सलीमग्नौ संतापसंभवः । दक्षिणस्यां जवेन्मृत्यु ते स्याऽपवः ॥ ५॥ स्तंज.१३ पश्चिमायां पुत्रःखं वायव्यां स्यादसन्ततिः । उत्तरस्यां महालान ईशान्यां धर्मवासना ॥६॥ अंहिजानुकरांसेषु मस्तकेषु यथाक्रमम् । विधेया प्रश्रमं पूजा जिनेन्द्रस्य विवेकिनिः ॥ ७॥ सचन्दनं सकाश्मीरं विनाऽर्चा न विरच्यते । सलाटकएउहृदये जवरे तिसकं पुनः ॥ ७॥ प्रजाते च सुवासेन मध्याहे कुसुमैस्तथा । सन्ध्यायां दीपधूपान्यां विधेयार्चा विवेकिनिः॥ ए॥ यद्यप्येवं त्रिका पूजा न स्यात्तदाऽपि त्रिसन्ध्यं देवा वन्द्याः श्राधेन । यदागमे-"जो तो देवाणुप्पिया अलप्पलिए जावजीवं तिकालं एगग्गचित्तेणं चिइए बंदिशवे, इणमेव जो मणुत्ता असुश्असासयखणजंगुरा सारं ति । तत्थ पुबएहे ताव उदगपाणं न कायवं जाव चेए साहु अन बंदीए । तहा मनण्हे ताव असणकिरियं न कायवं जाव चेइए न दिए । तहा अवरण्हेऽवि" इति । श्रईतो दक्षिणे जागे दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे जागे चैत्यानां वन्दनं तथा ॥१॥ जिनस्य पूजनं हन्ति प्रातः पापं निशाजवम् । श्राजन्म विहितं मध्ये सप्तजन्मकृतं निशि ॥२॥ जिणपूषणं तिसंऊं कुणमाणो सोहए य सम्मत्तं । तित्थयरनामगुत्तं पावर सेणिअनरिं व ॥३॥ अत्र जिनपूजाविधि:व्यनावनेदेन विविधोऽपि सम्यग्रीत्या कृतः स्याद्यदि जाष्यप्रवचनसारोधार- ॥१३॥ वृत्त्युक्तः "दहतिगाहिगमपणगं” इत्यादिना चतुर्विंशतिमूखघारचतुःसप्तत्यधिकसहस्रघयोत्तरघारप्रमाणः K पूजाविधिः प्रयुक्तः स्यात् । उत्तरजेदाश्च यदि स्वनामवत् कण्वे कृता भवन्ति तदा पूजकस्य पूजाया । ___Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy