________________
शातना न स्यात्तत्रैव निक्षेप्यं । अङ्गरूक्षणानन्तरं जिनानिमुखः सन् जावयति अपगतश्मश्रुकूर्चादि
जिनाङ्गं वीदय-अहो ! अनेन जिनेनैतावनिः साधुभिः सह दीक्षा गृहीता, इत्यादिना दीक्षाकट्याणकं । ताजाव्यं ३ । ततोऽङ्गपूजां सर्वा विधाय त्रासनादिस िवीदय हृदयेऽष्टप्रातिहार्ययुक्तं केवलज्ञानकड्या-1
एकं ध्येयं । । ततश्चैत्यवन्दनादिसमये पद्मासनकायोत्सर्गाद्यवस्था प्रतिमां वीक्ष्य धार्य-अहो ! अयं जिनः पर्यङ्कासनश्चिदानन्दमयः सिद्धिप्रदः प्राप्त इति मोदकट्याणकं स्वयं जाव्यं ५। इत्थं कट्याण-18 कानि स्मर्तव्यानि । तथा पञ्चैवानिगमा जिनाने धार्याः, तथाहि-जिनायतने गमनं पुष्पताम्बूलपूगीफसर्वकारमीकुरिकाकटारिकासूमिकाकिरीटवाहनादिसचित्ताचित्तव्यपरिहारेण १, मुकुटवर्जशेषाजरणाधचित्तव्याणामपरिहारेण २, कृतैकपृथुलपटवस्त्रोत्तरासङ्गः ३, दृष्टे प्रजौ शिरस्यञ्जलिमारोपयन् “नमो 8 जिणाणं" इति नणन्नमति ४, मनस ऐकायं कुर्वन् ५ इति । तथा विधिमनुखच्चय पूजन विधिस्तु पूर्वसूरिनिगदितोऽयम्
गृहचैत्यान्तिके गत्वा जूमिसंमार्जनादनु । परिधायोचितं वस्त्रं मुखकोशं दधात्यथ ॥ १ ॥ पुमान परिदधेन्न स्त्रीवस्त्रं पूजाविधौ क्वचित् । न नारी नरवस्खं तु कामरागविवर्धनम् ॥२॥ विशष्ट्ये शुचिप्रदेशे कुर्याद्देवालयं सुधीः । सौधे यातां वामनागे सार्धहस्ते च ऋमिके ॥ ३॥ विदिग्जिः सह प्रतीची दक्षिणां वर्जयेद्दिशम् । पूर्वाशानिमुखः स्थेयाउत्तरानिमुखोऽथवा ॥४॥ १ "बदाम" इति जाषायाम् ।
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org