________________
उपदेशपा.
यञ्चैत्यशब्देन जिनेन्प्रमूर्तिस्तत्कथ्यते प्राज्ञवरेण सत्यम् । शय्यम्नवश्चैत्यसमीक्षणेन, तबन्दधात्वर्थमियाय चित्ते ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती
त्रयोदशस्तम्ने व्याख्यानम् ॥१५॥
॥ व्याख्यानम् ॥ १॥
अथ पूजाविधिं प्राहRI कट्याणकानि पश्चापि स्मर्तव्यान्यर्चनक्षणे । पञ्चैवानिगमा धार्या विधिमनुहास्य पूजनम् ॥ १॥
| स्पष्टः । नवरं पञ्च कल्याणकानि यथा पूजायां स्मर्तव्यानि तश्रोच्यते-प्रथमं पूजातोऽर्वाक् हस्तौ || तसंयोज्य मनसत्यमधिकृतजिनसम्बन्धि च्यवनकट्याणकं धार्य-हे जिनेन्छ ! अमुकविमानतस्त्वं ।।
च्युत्वाऽमुकजननीकुदाववतरितः, अस्मादृशां जीवानां तारणाय त्वया स्वरूपं धृतं, अहो ! अस्माकं 6 महन्नाग्यं ! इति कृत्वा जिनदेहतो निर्माध्यादि दूरे करणीय, तदपि यत्र कुन्थ्वादिजीवोत्पत्तिर्न स्यात्तत्र स्थाप्यं १ । ततो लोमहस्तेन जिनाङ्गं परामृश्य सुगन्धजलशृङ्गार करे कृत्वा जिनं स्नपयेत्, तत्रैव सर्व है। जन्मकट्याएकस्वरूपं नावनीयं । ततः शुजांशुकैरङ्गरूक्षणं कार्य, तत्स्नात्रजलमपि यत्र जीवहिंसा-5
.
Jain Education International 201040
For Private & Personal use only
www.jainelibrary.org