SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पदेशेन प्रबुद्धः । क्रमागतं मिथ्यात्वं मुक्त्वा निराशातनायां जूमौ मूर्ति संस्थाप्य ततः प्रव्रज्य क्रमेण स| शादशाङ्गीमध्यैष्ट तदा सूरिभिः स्वपदे स्थापितः। BI इतश्च सगी पत्नी स प्रव्रजन् जहौ, ततः पूर्णे गर्ने तया मनकाख्यः सुतः सुषुवे । सोऽप्यष्टवार्षिको बालैः सह क्रीमन् तैरपितृकोऽपितृक इति तर्जितः । हिया तेन स्वाम्बा पृष्टा । सा गजदवाण्याऽऽह"हे वत्स ! त्वपित्रा गुरुसन्निधौ दीदाऽऽदत्ता, किं करोम्यहं ? श्वेताम्बरेण किञ्चिदुक्त्वा धूर्तितः, अधुना स मुनीशो जातः पाटलीपुत्रपुरे विहरति” । ततः स वालो जननीमनुज्ञाप्य जनकं अष्टुमुत्सुकस्तत्पुरे जगाम । मुनीनां समूहे एत्य पप्रच-"क्कास्ति शय्यम्नवो मुनिः ?” तेऽपि श्रुतोपयोगेन निजाङ्गज विजझुः । ततो वसतिमानीय तैर्दीक्षितः । तस्य पाएमासिकं शेषमायुर्ज्ञात्वा पादशाझ्याः समुद्धृत्य दश वैकालिकं नाम सूत्रमपाठयत् । सोऽधितसूत्रः पूर्णायुम॒त्वा सुरोऽजूत् । ततस्ते सूरयोऽप्यश्रुपातं चक्रुः । | ताँश्च तन्मुनयः प्रोचुर्यदि स्वामिन् नवादृशाः । विमोहरदसा ग्रस्तास्तत्व स्थास्यति धीरता ॥१॥ | सूरीशः प्राह-"न मोहवशंगतोऽहमश्रुपातं विदधामि, किंत्वयं मत्सूनुरचिरात्स्वर्ग प्राप्तः । यदि 2 महदायुस्तदेतोऽप्यधिकं पदं प्राप्स्यत् इतिहेतुतो विस्मयविषादावजूतां । सर्वेऽपि प्रादुः-( "यदि जव-IN सूनुः स तदा किमस्मान्न कथितं पूज्यैः अस्माकं वैयावृत्त्यं च किं कारितः" । सूरिरुवाच--) "ज्ञापने तस्यात्मनः कार्य न सिध्यति" । ततः स युगप्रधानसूरीशो जुवि चिरं जव्यावली प्रबोध्य दिवं ययौ । Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy