SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ २१ ॥ Jain Education International 2010 | पायरिक पावइ वरिससयफलं त जिये महिए। पावर वरिससहस्सं छतपुषं जिषे थुलिए ॥ ४ ॥ सयं पमाणे पुषं सहस्सं च विलेवणे । सयसाइस्सिया माला तं गीयबाइए ॥ ५ ॥ एतच्चैत्यदर्शनं बहुजीवानामनेकगुणकारकं मतं । यतो दशवैकालिक नियुक्तौ - सिनवं गहरं जिप किमादंसणेण परिबुद्धं । मणगपियरं दसविका लियस्स निजुत्तिकहगं वंदे ॥ १ ॥ तत्सम्बन्धस्त्वयं - श्री जम्बूस्वामिपदे प्रजवसूरिः श्रुतकेवलेन निजपदोचितमुनिं स्वशिष्येषु गछेषु (च) वीक्षमाणो नापश्यत् । ततः श्रुतदृष्टिं वहिर्ददौ तदा राजगृहे पुरे शय्यंजवं विप्रश्रेष्ठं योग्यं ज्ञात्वा तत्र गुरुराययौ । स विप्रोऽनेक विप्रान्मेलयित्वा यज्ञकर्माकारयत् । तद्बोधहेतवे यज्ञस्थले दक्षं साधुघयं प्रैप - यत् । ताभ्यां "अहो कष्टमदो कष्टं तत्त्वं न ज्ञायते परं" इति पदद्वयं तत्तत्र गत्वोचे, तमुक्त्वा सहसा पश्चादलितौ । ततः शय्यंजवो दध्यौ -"नूनमिमौ साधू मृषाजाविणौ न भवतः, श्रुतो यज्ञाचार्यास्तत्त्वं पृष्ठामि । इति विचार्य ताँस्तत्त्वं पृष्टं, तैरुक्तं - " यज्ञमेव तत्त्वं" । ततः संशयपरः साधुपृष्ठे तूर्ण धावन् सूरीशपार्श्वमाजगाम । तं पप्रन्न । सूरीशः प्राह - " हे जावुक ! तत्त्वं त एव कथयिष्यन्ति यदि त्वं जापयिष्यसि । ततः सोऽसिमाकृष्य यज्ञाचार्यमन्येत्यात्यधात् -" तत्त्वं वद, नो चेदमुनाऽसिना शिरस्ते बेत्स्याम्यहं ” । ततो जयं प्राप्तो यज्ञगुरुर्यज्ञस्तम्नादधःस्थापितां श्री शान्तिजिनमूर्तिं ददौ । तन्मूर्ति वीक्ष्य दध्यौ - "अहो ! निरुपमेयं मूर्तिः” । ततस्तन्मूर्त्या सह स विप्रः सूरिमेत्य पप्र देवादिस्वरूपं । एकेनो For Private & Personal Use Only स्तंज- १३ ॥ २१ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy