SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तुष्यन्ति वा, न चातुष्टान्यो देवताच्यः फलप्राप्तिः । नैवं, चिन्तामण्यादिन्योऽपि फलप्राप्त्यविरोधात्, यतो वीतरागस्तोत्रे "अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ॥ १॥" | जिनप्रतिमायां वीतरागस्वरूपाध्यारोपेण पूजाविधिरुचितः । तथा जगवत्यङ्गे चारणश्रमणाधिकारे-| विजाचारस्सणं नंते तिरियं केवतिए गतिविसए पलत्ते ? गोयमा ! इत्तो एगेण उप्पारणं माणुसुत्तरे |पवए समोसरणं करेइ, तहिं चेश्या वंदर, वितिएणं णंदीसरस्स वरदीवे समोसरइ, तहिं चेश्याई वंदर, ततो पमिणियत्तए हवमागवश, हं चेश्याई वंद। विजाचारम्सणं नंते उड्डे केवतिए गतिविसए पसत्ते? गोयमा ! से णं एगेणं उप्पारणं णंदणवणे समोसर वितिएणं उप्पाएणं पंगवणे समोसर तहिं चेश्याई वंद, ततो इहमाग इह चेश्याई वंदई” तत्र घीपादौ शाश्वतानि अत्र जरतादौ अशाश्वतानि बहुवचनत्वादत्र चैत्यानि जिनविम्वान्येवेति न तु ज्ञानपदार्थः, इत्याद्यनेकयुक्त्या चैत्यं जिनौकस्तद्विम्बमिति स्थितं, अलं प्रसङ्गेन । अतो जावतस्तद्विम्बं वन्द्यं । वन्दनफलं पद्मचरित्रे त्वेवमुक्तंमणसा होइ चउत्थं उष्फलं उध्यिस्स संजवइ । गमणस्स यमारंजे होश फलं अमोवासो ॥१॥ गमणे दसमं तु जवे तह चेव ज्वालसं गए किंचि । मले परकुववासो मासुववासं च दिम्मि ॥२॥ संपत्तो जिणजवणे पावश् उम्मासि फलं पुरिसो । संवचरिअं तु फलं दारदेसहि लहइ ॥३॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy