________________
C
उपदेशप्रा.
kC95-
9X
सापकः, स चाय-"अंबमस्स णो कप्पर अमनलिए वा अमनधियदेवयाणि वा अमलम्लियपरिगहि- स्तंभ.१५ याणि अरिहंतचेश्याणि वा वंदित्तए" इति । तथा जगवत्यङ्गे श्रारम्नेणापि धर्मप्राप्तिरुक्ताऽस्ति, 5 तथाहि-"समणोवास गाणं ते तहारूवं समणं वा (समणि वा) अफासुएणं अणेसणिोणं असणं पाणं, जाव पमिलानमाणस्स किं कति ? गोयमा ! बहुततीया से णिजरा कङति, अप्पतराए से पावकम्मे 2 कलाईइतिसूत्रे ग्खानादौ आधाकर्माहारस्यापि आज्ञा दत्ता, तत्र जीवहिंसां विना तन्न स्यात् , तपजिनबिम्बादावपि लाव्यं । अथवा कश्चिन्मुनिदेहं कीटजीवैराविकं वीक्ष्य प्रायोऽनुबन्धहिंसाज्जावेन । यौषधं सावधं जीवानन्दवैद्यवत्करोति तदत्रापि चैत्ये ज्ञेयं । अत्र परः प्राह-साधवः स्वयं चैत्यं न । कुर्वन्ति, श्राघानां क्रियां चानुमोदन्ते, चैत्यक्रियासु प्रेरयन्ति, तदा कृतकारितानुमोदितप्रकारेण सर्वेषां । तुट्यफल मिति यस्त्रिकसंयोग उक्तस्तन्मध्ये स न्यूनीकृतः, तस्मात्ते मार्गलुम्पका एवेति । सूरिः प्राह-हे। निविमजाड्यतमसावृत ! चतुर्धाधर्ममध्ये दानं स्वयं न ददाति दातारं चानुमोदते तक्रियासु च श्राघान् प्रेरयति, तत्कथं त्वयाऽङ्गीकृतं ? तदत्रापि । अथवा कश्चिञ्चमीमारको मात्सिकश्च मत्स्यादिहिंसापरः । पात्रस्थापितलोजनं मुनिं दृष्ट्वा प्राह-“हे मुने ! त्वं मम नोजनं ददासि तदेमे सर्वे जीवा मुक्ता जवन्ति, ॥३॥ सर्वान् जीवान् पुनर्जले स्थापयामि, अन्यथाऽहं हनिष्यामि" । इति श्रुत्वा लाजमनेकधा पश्यन्नपि । जिनाझालोपजिया न तस्य किञ्चिदपि ददाति, परं श्राप्मान् प्रेरयति, अहिंसां च तत्पुरोऽनुमोदते, तपदत्राप्यर्थो योज्यः । ननु पाषाणबिम्बपूजादिकरणेन न कश्चिउपयोगः, न हि पूजादिनिस्तानि तृप्यन्ति ।
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org