________________
| केचिद्वाला वदन्ति-देवो धर्मदेवः साधुस्तस्य चैत्यमन्तिमज्ञानं जातं तदा देवास्तं प्रति यथा स्तुवन्ति | तथाऽहं स्तवीमि, परं नायमर्थो युक्तिक्षमः, तथाहि-जगवत्यङ्गे तामक्षिश्रेष्ठिनेत्यं ध्यात-संबंधिपरियणो अधारसक्कारेश् कलाणं मंगलं देवयं चेश्य विणएणं पखुवासेमि, अत्र पूर्वोक्तबालार्थः कथं घटते ? अयं । श्रेष्ठी मिथ्यात्वित्वात्कथं जैनधर्मिजनप्रशंसनीयवार्ता जानाति ? अत आबालगोपालप्रसिद्ध एवार्थः कार्यः, तमेवाह, तथाहि-देवः स्वानीष्टेश्वरस्तस्य चैत्यं बिम्ब तघदेव पूजयामि स्तवीमि अयमश्रः समर्थः ।। तथाऽपरो मिथ्यात्वी एवं वदति, यतः-जीवविराधनां धर्मकरणार्थ यस्तनोति स मन्दबुद्धिः प्रोक्तः प्रश्नोपाङ्गे, अथ प्रतिमाघटनार्चनकाले यो जीवहिंसां करोति स मन्दबधिरेव एवमर्थ पश्यति, परम-18 स्यार्थोऽयमयुक्तः, यतो यज्ञादिकार्ये ये जीवाजीवाद्यज्ञा धर्मबुध्ध्या नागादिवधं वितन्वन्ति त एव ज्ञेयाः। यदि त्वमेतमर्थ जिनचैत्यादौ निदधासि तर्हि त्वं पृष्टभ्योऽसि नद्युत्तारे विहारसमये क्रियाकाले गुरुवन्दनार्थगमने उपाश्रयादिधर्मस्थानकरणे इत्यादौ सर्वत्र जीववधो नवति न वा ? यदि जवति तर्हि । त्वमपि मन्दबुधिरेव जातः। श्रतः-. “जा जयमाणस्स नवे विराहणा सुत्तविहिसमग्गस्स।सा होइ निझरफला अऊत्य विसोहिजुत्तस्स ॥१॥" | अस्या अर्थो धार्यः । यस्तु निजकुटुम्बाद्यर्थमपि नारम्भं करोति प्रतिमाप्रपन्नादिस्तस्य मा जिन-15 बिम्बविधानमपि, प्रतिमा मान्याही श्रायोचिता, तक्रिया तु अव्याधीनैव, सा तु बादशवतिना कार्या, व्या_दि पञ्चमहाव्रतमध्ये नास्ति शिक्षाबतवत् , सम्यक्त्वमध्येऽप्यस्ति । अत्रोपपातसूत्रोक्तोऽम्बका
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org