________________
शतीसामन्तादिभिः परिवृतः पुत्र राज्ये न्यस्य तदिहितनिष्क्रमणोत्सवपूर्व संयम बजार । सर्वेऽपि महातपः कुर्वन्ति । साम्प्रतमत्र पुरे ते गुणधराचार्याः समागताः।
इति मुनिमुखाच्छ्रुत्वा मारदत्तनृपः प्राह-"हे श्रनगार ! गुणधरो मम लगिनीपतिः, त्वं च जागिनेयः । मया पापिना तादृशगुरुयोगालावतो सदशो जीवा नवरात्रदिनेषु गोत्रदेव्याः पुरो निहताः।" तत एकलक्ष्जीवा बलिदानार्थ समूहीकृतास्ते गुरुवचनान्मुक्ताः । पुरेऽमारिपटहो नृपेण दापितः ।। अजयरुचिगुरूपदेशाच्चनमारी देव्यपि श्राविकाऽनूत् ।
कन्दमद्याशनास्तीवं, नवरात्रदिनेष्वय । शाक्ता देवीबलिं जुक्त्वा, वदन्त्यहो उपोषिताः ॥ १॥ __घादश वासरानस्वाध्यायस्ततः साधोः श्रुतपागे न तेषु । ___ महामिथ्यात्वपर्वाणि, ज्ञात्वा त्यतानि जैनिनिः। मारदत्तादयः पश्चात्स्वात्मधर्म प्रपेदिरे ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोदशे
स्तम्ले १० व्याख्यानम् ॥
-
--
-
---
--
१ "कन्दमूडमद्याहाराः" इति वा पागे शेयः।
-
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org