________________
उपदंशप्रा.
गुणधरेणान्तःपुरमध्यस्थेन शब्दवेधिना बाणेन घावपि हतौ ६ । सप्तमे नवे गुणधरनार्याजयावलीकुहौ । संज्ञ. १३ उत्पन्नौ, यशोधरस्य जीवो तनुजो जातः, चन्प्रवत्या जीवोऽनयमती नाम पुत्री जाता । परस्परं स्नेह-II परौ विरहमसहन्तौ अष्टवार्षिको जातौ । श्रथ नृपो गुणधरस्ताच्या सहारण्ये श्राखेटकार्थ गतः। शशकादिजीववधार्थ श्वानो मुक्ताः। तेऽरण्यसंस्थितं ध्यानपरं मुनिं दृष्ट्वा मुनिप्रजावायतशक्तयो वजूवुः,
अनेकशः प्रेरिता अपि व्याघुव्य पश्चादायान्ति । ततो राजा लजितः "अहो ! पशुन्योऽप्यहं पापात्मा, |वधमनिचतामप्येनाखुनोऽहं जूयो भूयः प्रेरयामि” । इतश्चार्हद्दत्तः श्रावको मुनिवन्दनार्य गवन्नृपेण | दृष्ट्वा पृष्टः-"क्क गलसि ?" । स पाह-"धर्मश्रवणार्थ" । राजाऽवक्-तहमप्येमि" । ततः स| श्रायः पञ्चानिगमान् विधाय तिखुत्तो श्रायाहिणं पयाहिणं करित्ता० वन्दित्ता मुन्यन्तिके स्थितः। नृपोऽपि श्राद्यानुसारेण विधि विधायेति देशनामशृणोत्
"अहो दैवं मित्रमिव कदाचिदनुकम्पते । कदाचित् परिपन्थीव निःशङ्क प्रणिहन्ति च ॥ १॥" | | इत्यादिदेशनान्ते नृपः स्वपितृगतिं पान । मुनिः प्राह-"किं पृचसि ? खजाकरमिदं चरित्रं, यतस्त्वयैव पितामही पिता चानेकशः पूर्वजदिनेषु नदितौ । शृणु" इत्युक्त्वा मुनिना यशोधरचन्नवत्योः | सप्तापि जवाः प्रागदिता एव प्रोक्ताः। श्रुत्वेति नृपो मूगी महादुःखं च प्राप्य पश्चात्तापं चकार । श्रज-II यरुचिरजयमतिश्च जातिस्मरणं प्राप्य स्वानुजूतं सर्व प्रत्यहं ज्ञात्वा गुणधरं पाहतुः-श्रावां दीक्षा ग्रही-131 प्यावः" । नृपोऽपि प्राप्तवैराग्यः पुत्रीपुत्रान्यां युतः साम्बयशोधरचरितं निशम्य नवोदिग्नैरन्यैः पञ्च-14
___JainEducation international 2018
For Private
Personal use only
www.jainelibrary.org