________________
**
*
शुना ऊटिति स गृहीतः । तं न मुञ्चति । ततो नृपेण सारीपट्टेन श्वा हतः । पावपि मृतौ । ततो || मयूरो मृत्वा नकुलो जातः, श्वा च सर्पः । तत्रापि युधं कृत्वा विनष्टौ । ततः सिप्रायां मत्स्यौ जातौ ।
चन्द्रवतीमत्स्यजीवो मात्सिकैर्हतः । यशोधरमत्स्यो नयनावलीगुणधरयोरर्पितः । तया पाचितः । जाति| स्मरणं प्राप्य मृतः ३ । चन्धवती गुणधरपशुपालगृहेऽजात्वेनोत्पन्ना, यशोधरस्तत्पुत्रोऽजो जातः । स | |मातरमजां कामयन् पशुपाखेन मारितः, मृत्वा तत्रैव स्ववीर्ये समुत्पन्नः । गर्जिणी अजा गुणधरेण सेवकहस्तान्यामानाय्य हता, गर्जादजः कर्षितः, गृहे पालितः । एकदा गुणधरेण पूर्वजदिने पञ्चदश महिषा| मारिताः । ब्राह्मणा जोजिताः । तैराशीर्वादो दत्तः-"तव पिता स्वर्गे क्रीकां करोतु" । तन्निशम्याजस्य || जातिस्मरणं जातं । नयनावस्याः कुष्ठव्याधिः पापोदये समुत्पन्नः। तां मुःखाती वीक्ष्य सोज्जो दृष्यति । एकदा राज्ञो नोजनावसरे तमजं पुष्टत्वप्राप्तं मत्वा सूपकारेण हत्वा पक्त्वा च राज्ञः परिवेषितः । चन्धवतीजीवः कलिङ्गदेशे महिषो जातः । सार्थवाहसार्थेन उजयिन्यां समागतः । महिषेण राजतुरगो नद्यां || है पानार्थमागतो मारितः । ततो राज्ञा क्रोधेन महिषो वक्षः । अग्नौ प्रज्वाखितः ५। ततः षष्ठनवे घावपि
कुकुंटावजूतां । केनापि गुणधरायार्पितौ । नित्यं परस्परं युछ ताज्यां कारयति । राज्ञस्तौ ववजी जाती। एकदा राजा वने क्रीमार्थ गतः। काबदएमतलारदोऽपि तौ ताम्रचूनौ खात्वा कानने गतः । तत्रैक मुनिं नत्वा पाहतुः-“हे स्वामिन् ! श्रज्ञानविहितकर्मफलमावान्यां बहुधाऽनुजूतं, इदानी जवाःखपरम्पराविच्छेदकृद्रतादिकं प्रयन्न, त्वां दृष्ट्वाऽऽवां जवोग्निौ जातौ स्वः" । मुनिना कुर्कुटयोरनशनं दत्तं ।
*
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org