________________
उपदेशप्रा.
॥ १७ ॥
Jain Education International 2010_
अवन्त्यां पुर्या यशोधरो नृपः । तस्य जननी चन्द्रवत्याह्वाऽभवत् । तस्य स्त्री नयनावली । तस्यास्तनुजो गुणधरो जातः । एकदा संसारोधिनो वैराग्यपरो नयनावखीं प्राह - " श्रहं दीक्षां ग्रहीष्यामि” । | रात्रौ तेनेदं स्वप्नं लब्धं - 'सप्तमगवाक्ष स्थितो मात्रा भूमौ पातितः । प्रजाते मातुरग्रे तेन तन्निवेदितं । ततो जननी यशोधरं प्राह - " हे वत्स ! त्वं चामुण्मादेव्यै बागादिजीवैर्बलिदानं कुरु" । नृपः प्राह - " नाहं कुर्वे प्राणात्ययेऽपि " । ततो जनन्याऽनेकोपालम्नान् दत्त्वा सलाः कृतः । मात्रा पिष्टकुर्कुटः | पुत्राय बलात्कारेण दत्तः । पुत्रेण पिष्टकुर्कुटो हतः शक्तिदेव्यये । श्रथ राज्ञः स्त्री सुगीतं गायन्तमेकं कुतं नरं वीक्ष्य मोहिता प्रपञ्चं विधाय नृपाज्ञां सात्वा निजावासान्तिके ररक्ष । नृपे सुतेऽवसरं प्राप्य तेन सह स्वैरं राजस्त्री विलसति स्म । तच्चरित्रं राज्ञकदा ज्ञातं दृष्टं च, तथापि क्षमापरो मौनं बजार । प्रजाते गुणधरे पुत्रे राज्यं दातुं सोद्यमी नृपो जातः । ततः स्त्रियाऽपि चिन्तितं - " मम चरित्रं स्वामिना ज्ञातं अतोऽहं जोजने विषं दत्त्वा मारयामि, अन्यथा कुजसौख्यष्टां मां विधास्यति” । इति ध्यात्वा तया जोजने विषं क्षिप्तं । ततो नृपे व्याकुले जाते तया कण्ठेऽङ्गुष्ठं दत्त्वा मारितः । ततस्तन्माताप्य चिरान्मृता । नृपो मयूरो जातः, माता तु सारमेयत्वेनोत्पन्ना । देवात्तौ धावपि धृत्वा वनेचराज्यां क्री कार्थं गुणधरनृपस्य उपायनीकृतौ । नृपो हृष्टः मयूरं पञ्जरे दिवा श्वानं बबन्ध । ततो मयूरेण नयनावलीकुजौ दृष्टौ । तस्य जातिस्मरणं जातं । यदा नयनावली तं शिखरिनं हस्ते गृह्णाति तदाऽयं चचुप्रहारं बहुधा घेषेण नित्यं करोति, ततो नृपमात्राऽऽनरईतो मूर्ग गतो मयूरो गवाक्षात् पतितः । नृपसमीपे
For Private & Personal Use Only
स्तंज. १३
॥ १७ ॥
www.jainelibrary.org