________________
ॐॐॐॐॐॐॐॐॐॐ
॥ व्याख्यानम् ॥ १७ ॥ । अथ नवरात्रिदिनेषु अष्टम्यां बहुचराचएिमकाऽर्गाशक्त्यादिपूजार्थ बहुप्राणिवधोऽनेकैर्निष्पाद्यते तन्निवारणार्थ यशोधरदृष्टान्तमाह
मेपादिघातैस्तनुते कृपाघ्नो, मुर्गादिपूजां नवरात्र्यहस्सु ।
मात्राझया पिष्टककुर्कुटं नन् , यशोधरः साम्ब दधौ (इतो ) जवौघम् ॥ १॥ स्पष्टः । अत्रार्थे ज्ञातं चेदम्-राजपुरे मारीदत्तनृपोऽनृत् । तस्य चन्ऽमारीनामा गोत्रदेवी । प्रत्यहं । तस्याः स्तवनं पुष्पादिनिरचनं च नृपः करोति । आश्विनशुक्लप्रतिपद्दिनादारन्य नवमीं यावत् कन्द-2 मूलमुग्धघृतफलाद्याहार विधाय तदने तिष्ठति । लौकिकपर्वनवरात्रव्रतेन तामाराधयति । तदा गोत्रदेवी-3 तृप्त्यर्थ होमवलिदानार्थ बागादिलक्ष्जीवान् हन्ति मनुष्ययुगलं च । अष्टमीदिने तु विशेषेण होमं जी
वानां वितनोति । तत्पुरेऽन्यदा गुणधराचार्याश्चतुर्मासी स्थिताः। तहिनेयोऽजयरुचिर्महात्माऽस्ति । 18 तविष्याऽनयमती साध्वी संयमतपःक्रियातत्परा विद्यते । अथानयरुचिधृतशीलशुचिस्तपोधनश्चतुरोऽनि-18
| ग्रहान् कृत्वाऽऽहाराय नगरमध्येऽटति । तदा राजपुरुषैस्तं मुनिमाकृष्य नृपान्तिकमानीतः सः । राजा | तमाह-“हे शास्त्रोपदेशक ! त्वचास्त्रे नवरात्रदिनेषु गोत्रदेवीपूजनफलं कीदृशं वर्णितं होमादिकं| च?"। इति नृपेण पृष्टः संयमी स्माह-“हे राजेन्द्र ! मया प्राग्जवे एकः पिष्टकुर्कुटो हतस्तेन सप्तसु| नवेषु ज्रान्तः, तव च का गतिविष्यति ?" । ततो नृपः सप्तनवस्वरूपं पप्रच्छ । मुनिवरोऽवक्
www.jainelibrary.org
Jain Education International 2010
For Private & Personal Use Only