SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १६ ॥ Jain Education International 2010_1 जिनप्रतिमाकारधरं मत्स्यं ददर्श । यतो नालियवलयाकारं मुक्त्वाऽनेकनरादिरूपेण मत्स्या नवन्तीति | वृद्धवाक्यं । अतस्तत्र जिन विम्बाकृतितुख्यरूपं वीक्ष्य जातिस्मृत्या पूर्वजवं विज्ञाय पश्चात्तापपरो दध्यौ - "अहो ! मत्पित्राऽनेकधा बोधितोऽप्यहं न बोधं गतः, धियां, अहो ! अनेकदोषमुक्तो जिनोऽपि नाराधितः । अधुनाऽहं तिर्यङ् किं कुर्वे ? | पुनर्दध्यौ - " अद्याप्यत्र जवे धर्म करोमि " इति ध्यात्वा सूक्ष्ममत्स्यसचित्तजलहिंसा नियमं जग्राह । शनैः शनैर्जलतो बहिर्निःसृत्यानशनं त्रीन् दिवसान् यावत्सम्यक् प्रपाव्य स्वर्गे देवपदं प्राप । तत्रापि शाश्वतीं जिन प्रतिमां पूजयन्नवधिज्ञानेन सर्वस्वरूपं विदन् “ जिनवि स्वोपकारो महान्” इति लोकानां ज्ञापनाय नावजिनाग्रे एत्य द्वादशपर्षत्समक्षं प्राह - "हे वीत राग ! त्वन्मूर्तिरपि साक्षात्प्रजुरिवोपकर्त्री निर्धारिता मयाऽनुभूता चेत्युक्त्वा नृत्यं विधाय स्वर्गमलंचकार । तदनु सजाजिः पृष्टं तत्स्वरूपं यथाजातं प्रभुणा निगदितं । सर्वेऽपि जिनमूर्तिवन्दनादिषु तत्परा बभूवुः ॥ दृष्टाऽपि मूर्तिर्जिननायकानां यत्रापि तत्रापि शुजायतिस्था । स्यात्सौख्यकर्त्री जिनदेवतुझ्या, तस्याश्च युक्तिर्गदिता स्तुताऽत्र ॥ १ ॥ ॥ इत्यन्द दिनपरिमित हितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ त्रयोदशस्त व्याख्यानम् ॥ १०७ ॥ For Private & Personal Use Only स्तंभ. १३. ॥ १६ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy